________________
१६८
कातन्त्रव्याकरणम्
धू विधूनने' (५। १०४, १०५)। 'इटश्चेटि" (३। ६। ५३) इति सिचो लोपः, "कुटादेरनिनिचट्सु" (३। ५ । २७) इत्यगुणत्वावादेशो वृद्धिनं स्यादिति “सिचि परस्मै स्वरान्तानाम्” (३। ६।६) इत्यननत्यर्थः।। ६४२।
[बि० टी०] __ सिजाल । सिजाशिष विषये यदात्मनेपदम्, तस्मिन् परत इत्यर्थः, न पुनरात्मनेपदविषययो: सिजाशिषारिति। यस्मादाधारा हि व्यापकः, आधेयो हि व्याप्य:। आशीरित्यक्त परस्मैपद इति सामान्यं व्यापकम् आत्मनेपदम् इति व्याप्यमित्यर्थः। एकापीयं सप्तमो अर्थवशाद् द्विधा भिद्यते इति टीका।
अस्यार्थ:- आत्मनेपदविषये सिचीति। परस्मैपदविषये सिचि व्यावृत्तिः। अन्यच्च सिज्विषये चात्मनेपद इनि। तेन सिचं विनापि 'अदुग्ध' इत्यादी निषेध: सिद्धः। अत: सिचोऽद्यतन्युपलक्षणत्वाद् इति प्राप्त विषयकल्पनादिहात्मनेपदग्रहणं गुणबाधिका वृद्धिरिति ज्ञापनार्थमिति। ननु कथं ज्ञापकम्, आत्मनेपदग्रहणमन्तरण परस्मैपदविषये सिचि अगुणत्वं स्यात्। ततः 'अद्राक्षीन्' इत्यत्र “सृजिदृशो०' (३। ४। २५) इत्यादिनाऽकारागमो न स्यात्। यतो गुणप्रसङ्गकारागम: स्यादिति न दश्यम्, वृद्धिप्रसङ्गाद् वृद्धिप्रसङ्ग कागगम: स्यात्। ननु कथम् ‘औह्यते, ओप्यते' वहेवपेश्च यणि अगुणत्वात् सम्प्रसारणे "स्वरादीना वृद्धिरादेः” (३। ८। १७) इत्यनेन वृद्धिरगुणप्रसङ्गात् ? सत्यम्, अनादरयं विधि: क्रियते, नियमनाप्यनाटिरेव व्यावृत्यते।
ननु न्यनुवीत्. न्यधुवोत्' इत्यत्र वृद्धयुवादेशयोः प्राप्तयारन्तरङ्गत्वाद् उवादेश एव स्यात्। वृद्धबहिरङ्गत्वं पुनर्वहाश्रितत्वात्। किमनन ? सत्यम, आदीध्यकः आवश्यक: इत्यत्र प्रयोजनं दोधीवेव्योरचागुणे कृते वुणो णकारस्पंज्वभावाद् 'अस्योपधायाः" (३। ६। ५) इत्यादिना वृद्धि भविष्यतीनि प्रयोजनं भविष्यति। नन यदि गणवाधिक वृद्धिस्तर्हि "उतो वृद्धिळञ्जनादौ” (३। ६। ८४) इत्यत्र गुणिनि ग्रहणं किमर्थम् । अन एव ज्ञापकाद् अगुणा न भविष्यति ? सत्यम् , तत्र गुणिनिग्रहणं सुखार्थम् . दद गुणिनीति किम् ? 'स्तुतः' इति दुर्गवाक्यप्रबोधस्तत प्रथमकक्षातः ! किञ्चानेनात्मनेपदविण्ये क्रियते इति सादृश्यपक्षावलम्बन यदा क्रियते तदा टुपण न्यादिति कृत्वा उक्त दुर्ग वाक्यप्रबोध इनि।। ६४।
[समीक्षा]
'अभित्त, अच्छित्त, भिसीष्ट. भक्षाप्ट' आदि शब्दरूपों में गणाभाव दोनों हो व्याकरणों में किया गया है। अन्तर यह है कि पाणिनि लिङ्सिचावात्मनेपदप (अ. १। २ । ११) से आशीर्लिङ् लकार तथा ललकारविहित सिच् प्रत्यय को किद्भाव करके "क्ङिति च'' (अ० १ । १। ५) सूत्र से गुणादेश का निषेध करते हैं, जब कि कातन्त्रकार ने प्रकृत सूत्र द्वारा साक्षात् गण का निषध किया है।