________________
भूमिका
३. [ अनित्यार्थम् - २]
४. ‘आ' इति सिद्धे दीर्घग्रहणं संज्ञापूर्वकत्वादनित्यार्थमेव (दु० टी० ३।६।६ ) । ५. उत औरिति सिद्धे वृद्धिग्रहणं संज्ञापूर्वकत्वादनित्यार्थम् (दु० टी० ३।६।८४) । ४. [ अनिर्दिष्टार्थम् - १]
६. कगे धातुरनिर्दिष्टार्थ इति यावत् (दु० टी० ३।४।६४) ।
५. [ अनुकर्षणार्थम् - १]
१. दु० टी० (३।८।२६) ।
५. [अनुक्तसमुच्चयार्थः - ४ ]
७. चकारोऽनुक्तसमुच्चयार्थ इत्याह- अगुणे गुणिनि चेति (दु०टी० ३।४।५) | ८. इह चकारस्यानुक्तसमुच्चयार्थत्वात् सिद्धम् (वि० प० ३।४।५२) ।
९. चकारो ऽनुक्तसमुच्चयार्थः, तेन इकोऽपि स्यात् (दु० वृ० ३।४।५८) । १०. चकारो ऽनुक्तसमुच्चयार्थ:, तेनेटि वा स्यात् (दु०वृ० ३।६।८६) । ६. [ अनुषङ्गार्थः
१]
११. इकारानुबन्धो हि अनुषङ्गार्थ एव चरितार्थो गृह्यते (दु० टी० ३।४।८० ) ।
७. [ अनुस्वारोपलक्षणार्थम् - १]
१२. णत्वविधौ नुग्रहणमनुस्वारोपलक्षणार्थम् (दु० टी० ३।६।१) | ८. [ अन्त्यार्थः - १ ]
—
१३. अत एवान्त्यार्थोऽयमारम्भः इत्युक्तम् (वि०प० ३।७।२८) । ९. [ अभिधानार्थम् - १]
१४. भाषायामपि चेक्रीयितलुगन्तस्याभिधानार्थम् (दु० टी० ३।५।३७) ।
१०. [ अभिन्नबुद्ध्यर्थम् - १]
१५. तद्ग्रहणमभिन्नबुद्ध्यर्थम् ( बि०टी० ३।४।३) ।
११. [ अभ्यासाधिकारनिवृत्त्यर्थम् -
१६. तदेतदभ्यासाधिकारनिवृत्त्यर्थं सुखार्थं चेति मन्यते ( दु०टी० ३ | ४ |६ ) ।
१]