________________
१३४
कातन्त्रव्याकरणम्
नाद्रियते, अन्यथा घसग्रहणं व्यर्थं स्यात् । अददन्तत्वाद् विहितमसार्वधातुकमनिडेव । नन्वस्मिन् पक्षे 'जग्ध:, जग्धवान्' इति कथमनिट् ? सत्यम् । एतत्प्रकरणविहितासार्वधातुके ज्ञापकं न शर्ववर्मणा कृत्प्रत्ययां विहितः इति ।। ६२२ ।
[समीक्षा]
हन् धातु से 'अवधीत्, अवधिष्टाम्' आदि शब्दरूपों के निष्पादनार्थ 'हन्' धातु के स्थान में 'वध' आदेश की जो अपेक्षा होती है, उसकी पूर्ति दोनों ही आचार्यों ने की है। पाणिनि का सूत्र है - "लुङि च' (अ० २। ३ । ४३) । वृत्तिकार दुर्गसिंह ने 'वधि' इस इक्प्रत्ययान्त आदेश को स्वरूपग्राहक माना है। उनके अनुसार "वा परोक्षायाम्” (३। ४। ७९) सूत्रपठित 'वा' शब्द व्यवस्थावाची है, अतः यहाँ आत्मनेपद में 'वधि' विकल्प से प्रवृत्त होगा, जिसके फलस्वरूप 'आहत, आवधिष्ट' इस प्रकार के दो दो रूप निष्पन्न होंगे।
[विशेष वचन ]
-
१. इनिर्देशस्य स्वरूपग्राहकत्वात् (दुः वृ०)। २. वाशब्दो व्यवस्थावाचीह स्मयं (दु वृ० ) । ३: इकश्तिपो धातोः स्वरूपं निर्दिश्यन्ते (दु० टी० ) ! ४. वाग्रहणं मण्डूकप्लुत्या वर्तते, तत्त् व्यवस्थितविभाषया ५. वधिरिति इनिर्देश: स्वरूपग्राहक : (वि० पर)। ६. एकापीयं सप्तमी अर्थवशाद् द्विधा भिद्यते (बि० टी० ) ।
こ
७. न शर्ववर्मणा कृत्प्रत्ययो विहित (वि० टोला [रूपसिद्धि]
१. अवधीत् । अट् + न् + सिन् + दि। 'हन् हिंसागत्योः' (२ । ४) धातु से अद्यतनीविभक्तिसंज्ञक प्रथमपुरुषदि प्रत्यय, अडागम सिच् प्रत्यय, इडागम, प्रकृत सूत्र द्वारा 'हन्' को 'वघ्' आदेश, "सिचः " (३) ६ । ९०) से ईट् का आगम, सिच् का लोप, दीर्घ तथा दकार को तकारादेश ।
है ।। ६२३|
टी = ।।
परसमी विषयसप्तमी च
२. अवधिष्टाम्। अट् + न् + मिन् ताम् । 'हन् हिंसागत्या' (२ । ४) धातु से अद्यतनीसंज्ञक परस्मैपद द्विवचन 'ताम्' प्रत्यय तथा अन्य प्रक्रिया प्राय:
पूर्ववत् ।। ६२२ ।
६२३. इणो गा [३ । ४। ८३]
[सूत्रार्थ]
अद्यतनीविभक्तिसंज्ञक प्रत्यय के परे रहते इण्' धातु को 'गा' आदेश होता
+
(दु