________________
१२८
कातन्त्रव्याकरणम्
[दु० वृ०]
अदे: स्थाने घस्लुगदेशो भवति सनद्यतन्योः परतः। लुदणर्थः। जिघन्सति, अघसत्।। ६१८।
[दु० टी०]
अटेः । सनि लुकारानुबन्धस्य फलं नास्नीत्याह-लुटणथं इति। अणेवार्थ: प्रयोजनमस्य लकारानुबन्धस्यत्यर्थ: ।। ६१८ ।
[वि० प०]
अदे: । लुदणर्थ इति। लुदिति तकार उच्चारणार्थः। लुकागेऽद्यतन्यामण्प्रत्ययार्थः । "सस्य सेऽसार्वधातुके" (३।६।९३) इति सनि घसेश्च सकारस्य तकारः।। ६१८।
[बि० टी०]
अदः। अत्र विषयसप्तमीत्वाद् 'अघासीत्' इत्यत्र निमित्ताभावा न भविष्यति। 'अघत्साताम्' इत्यत्र सिचा व्यवहित निमित्नाभावा न स्यात्। यन् पर इत्युक्तम्, तत्त प्रथमकक्षात:। किञ्च उभयसप्तमोयम्। परसप्तमीपक्षे वृनिरिति वररुचिः। “अघोषेष्वशिटां प्रथमः" (३८१९) इत्याद्यनर्थकमेव। अर्थात् “अघोषे प्रथमः" (२३६१) इत्यनन, अन्यथा "अघोषेष्वशिटा प्रथम:' (३1८1१) इत्यघाप प्रन्ययाशिटां वणानां प्रथम: इत्यर्थः। प्रकृत्यघापे तम्याविषयत्वात् कथं प्राप्नोतीति टीकाकारेणाप्यघोष इत्युक्तम्। नन तथापि "अघोषे प्रथम:' (१३६१) इति कथं कत्वम्, अकारलापस्य स्थानिवभावादिति चेत्, न। “न पदान्त०" (काः परि १०) इत्यादिना प्रतिषेधात् । न च वक्तव्यम् 'असिद्धं बहिरङ्गमन्तरङ्गे' (का. परि० ३३) इति कथन्न म्यात् स्थानिवद्भावविधी तस्यानादरात्। अन्यथा यत्र स्थानिवद्भावप्नत्र असिद्ध बहिरङ्गम् इति प्रवतंत. ददा स्थानिवद्भावनिषेधस्य क्व विषय: इति ।
तेनासावधातुक इन्यादि। ननु असावधातुकल्य प्रयोग न भवान्युक्त माबंधातुके भवतीति स्यात् । यथा 'दक्षिणेन चक्षुषा पश्यति इन्युक्त वामन न पश्यति इन्यवगन्यने. तथात्रापि स्यात् । नैवम् अत्रापिशन्टो भावनायः असावंधानकंम्य प्रयोग - भवतांति एतदुक्तं भवति -- सार्वधातुकं नावन्न भवति, अमावधातुके.पि न भवतात्यर्थः । ननु असार्वधातुके न भवति. अत एव वचनात् सावंधात्कं.पि कथन्न भवान्युपपद्यते ? सत्यम्। सार्वधातुकं यदा भवति तदा गणं न निक्षिप्यताम्। घम्लधातुम्नत: सामान्यन स्यात्, असार्वधातुके न भविष्यति. अत एव वचनात् । तस्माद् गणे न कृत्वा यन्मरकप्रकरणे पठति, तन्मरविषय एव प्रयोगा नान्यम्मिन्। अपिशन्द्रमन्तग्णापि युज्यते पञ्जी असार्वधातुकस्थस्य प्रयोगा न भवति। सावंधातुके प्रयोग: स्यादिति चेत्. न. उक्तन्याय कस्मिश्चित् पुस्तके वाऽस्यैव प्रयोगो भवतीति पाठी विद्यते, तदेवं युज्यन पञ्जी सार्वधातुकऽप्यस्य प्रयोगो नास्ति. अस्मिन् पक्षेऽपिशब्दो भावनायः। असार्वधातुकंपि तावन्न भवति, सावंधानुकंपि न भवतीत्यर्थ: । ननु अमावधातुके कथन स्यात् तदेतत् पुनः, अत एव वचनादिति ।। ६१८ ।