________________
८२
कातन्त्रव्याकरणम्
(अ० ६।४।३७)। इसके अनुसार पाणिनि ने अनेक धातुओं में नकार – मकार अनुनासिक का लोप किया है, जबकि कातन्त्रकार ने केवल हन्धातुगत नकारलोप के विधानार्थ प्रकृत सूत्र बनाया है।
[विशेष वचन] १. प्रतिषिद्धेटां मध्ये हन्तेरेव सार्वधातुके सम्भवदर्शनार्थमिदम् (दु० ७०)। २. कृतमनपेक्ष्य शर्ववर्मणा विरचितमिदमिति न दुष्यति (दु० टी०)।
३. सम्भवस्यैव दर्शनार्थमिदम्। किञ्च यस्मात् कृत्प्रकरणमनपेक्ष्य शर्ववर्मणा प्रणीतमिदमिति कुतस्तेन सिध्यतीति (वि० प०)।
[रूपसिद्धि]
१. हतः। हन् + अन्लुक् + तस्। 'हन् हिंसागत्योः ' (२। ४) धातु से वर्तमानासंज्ञक प्रथमपुरुष – द्विवचन तस्' प्रत्यय, अन्–विकरण, उसका लुक् तथा प्रकृत सूत्र से नकार का लोप।
२. हथः। हन् + अन्लुक् + थस्। 'हन् हिंसागत्यो:' (२। ४) धातु से वर्तमानासंज्ञक 'थस्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
३. आहते। आङ् + हन् + अन्लुक् + ते। 'आङ्' उपसर्गपूर्वक 'हन् हिंसागत्योः ' (२४) धातु से वर्तमानासंज्ञक आत्मनेपद 'ते' प्रत्यय, अन् विकरण, उसका लुक् तथा प्रकृत सूत्र द्वारा नकार का लोप।
___४. आहताम् । आङ् + हन् + ताम्। 'आङ्' उपसर्गपूर्वक हन् हिंसागत्यो:' (२। ४) धातु से पञ्चमीविभक्तिसंज्ञक प्रथमपुरुष – एकवचन 'ताम्' प्रत्यय, अन् विकरण, उसका लुक् तथा प्रकृत सूत्र द्वारा नकार का लोप।। ५८६।
५८७. शासेरिदुपधाया अण्व्यञ्जनयोः [३। ४। ४७] [सूत्रार्थ]
अण् तथा व्यञ्जनादि अगुण प्रत्यय के परे रहते 'शास्' धातु की उपधा को इत् आदेश होता है।। ५८७।
[दु० वृ०]
शासेरुपधाया इद् भवति अणि व्यञ्जनादावगुणे प्रत्यये परे। अन्वशिषत्, शिष्यते, शिष्टः। कथं मित्रं शास्तीति मित्रशी: ? विलोपात् 'स्वरादेशो विधिर्बलवान्' (कलाप० २२३। ९५) इति। अणा सहचरितः शासुरिह गृह्यते - आशास्ते, आशास्यमानः। कथम् आशी:, ज्ञापकात्।। ५८७।
[दु० टी०]
शासे: । मित्रं शास्तीति क्विप् । कथं विलोपात् ‘स्वरादेशो विधिबलवान्' (कलाप० २२३। ९५) नित्यत्वाद् वेरेव लोप: स्यात्। ततश्च 'न वर्णाश्रये प्रत्ययलोपलक्षणम्'