________________
(३)
योजये। इदमाशास्यते आशंस्यते चापि यत् सङ्कल्पितस्यावशिष्टस्यापि कार्यस्य यथोचितं सम्पादनं प्रकाशनं चाशु सम्पद्यतेति।
ग्रन्थस्यास्य सौष्ठवपूर्णप्रकाशने सन्नद्धाय प्रकाशननिदेशकाय डॉ० हरिश्चन्द्रमणित्रिपाठिने, ईक्ष्यशोधकाय डॉ० हरिवंशकुमारपाण्डेयाय, मुद्रकाय 'आनन्द-प्रिण्टिङ्ग-प्रेस'सञ्चालकाय श्रीजगदीशपाण्डेयाय च प्रभूतमाशीराशिं वितरन्नहमतितरां हर्षमनुभवामि। अन्ते च ग्रन्थमिमं सान्नपूर्णाय श्रीकाशीविश्वेश्वराय समर्पयंस्तं श्रीभवानीजानि प्रार्थये यद् ग्रन्थोऽयं पाठकानां महते श्रेयसे प्रभवेदिति।
रामति
वाराणस्याम् | गुरुपूर्णिमायाम्, वि० सं० २०५७
राममूर्तिशर्मा
कुलपतिः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य