________________
कातन्त्रव्याकरणम्
प्रवृत्ति होती है- “शेषे प्रथमः' (अ० १।४।१०८)। अतः सः, तौ, ते शब्दों के उपपद में रहने पर प्रथम पुरुष में पचति, पचतः, पचन्ति क्रियापदों का प्रयोग होता है । युष्मद् - अस्मद् से भिन्न स्याद्यन्त पदों के उपपद में न रहने पर भी स्वतन्त्ररूप में 'पचति-पचत:-पचन्ति' पदों का भी प्रयोग होता है।
[रूपसिद्धि]
१-३. सःपचति, तौ पचतः,ते पचन्ति | पच् + अन् + ति, तस्, अन्ति ।युष्मद् - अस्मद् से भिन्न स्याद्यन्त शब्द सः-तौ-ते के रहने पर प्रथम पुरुष का विधान, तदनुसार ‘पच्' धातु से ति-तस्-अन्ति प्रत्यय, "अन् विकरणः कर्तरि" (३।२।३२) से अन् प्रत्यय, अन्ति-प्रत्यय में ‘अकारे लोपम्' (२।१।१७) से अन्-विकरण वाले अकार का लोप।
४-६ . स पचते, तौ पचेते, ते पचन्ते । पच् + अन् + ते, आते, अन्ते । पूर्ववत् प्रक्रिया ।
७-९ . पच्यते घटः, पच्येते घटौ, पच्यन्ते घटाः। पच् + यण् + ते, आते, अन्ते । पूर्ववत् प्रक्रिया । “सार्वधातुके यण्' (३।२।३०) से यण् प्रत्यय । 1 [विशेष वचन]
१. एतच्चोत्तरार्थम्, इह तु सामान्यवाचकाः शब्दाः प्रकरणमन्तरेण विशेषे वर्तितुं नोत्सहन्ते (दु० टी०)। . __२. सुखार्थमेव प्रयुज्यमानग्रहणमिति (वि० प०)।
३. इदं प्रयुज्यमानग्रहणं परत्रैव सफलम्, अन्यथा उक्तार्थत्वाद् युष्मदस्मच्छब्दयोः प्रयोगो न स्यादिति कुलचन्द्रस्याभिप्रायः (क० च०)।
४. टीकायामपि एतच्चोत्तरार्थमित्युक्तम्, सत्यम् । प्रयुज्यमानग्रहणस्य व्यर्थःरूढ्यर्थो योगार्थश्च घटते, तत्राविशेषादुभयोरेव ग्रहणम् (क० च०)।
५.. एवं च सति सर्वत्रैव सुखार्थमुपपन्नम् । यत्तु टीकायामेतच्चोत्तरार्थमित्युक्तं तत् सर्वं कैश्चिदित्यनेनाग्रिमेण संबन्धनीयमिति महान्तः (क० च०) ।।४२१ ।
___४२२. युष्मदि मध्यमः [३।१।६] [सूत्रार्थ ]
विशेष्यभूत 'युष्मद्' शब्द का प्रयोग होने तकृअथवा न होने पर भी मध्यम पुरुष का विधान होता है ।। ४२२।। त्यमित्र