________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
१३ एधाद्या आत्मनेभाषाः, आत्मनेभाषास्तु गुपास्त्रयः, मनुवन्वात्मनेभाषौ (५३।२०, ३२, ६५)। [विशेष वचन] १. लोकप्रसिद्धेयं संज्ञा नवसंख्यापरिच्छेदेन मन्दधियं प्रत्येकदेशोऽन्वाख्यायते
(दु० टी०)। २. लोके प्रसिद्धेयं संज्ञा मन्दधियं प्रति सुखार्थमन्वाख्यायते इति (वि० प०)। ३. वस्तुतस्तु समुदायापेक्षया नायं दृष्टान्तः, किन्त्वेकदेशोच्चारणेन समुदायस्याप्युपस्थितिरिति अंशमात्रे दृष्टान्तो दर्शित ः (क० च०) ।।४१८ ।
४१९. त्रीणि त्रीणि प्रथममध्यमोत्तमाः [३।१।३] [सूत्रार्थ]
परस्मैपदसंज्ञक तथा आत्मनेपदसंज्ञक त्यादि ९-९ वचनों में से क्रमशः ३-३ वचनों की प्रथम-मध्यम तथा उत्तम (पुरुष) संज्ञाएँ होती है । जैसे - ति, तस्, अन्ति की प्रथमपुरुष, सि, थस्, थ की मध्यमपुरुष तथा मि, वस, मस् की उत्तमपुरुष संज्ञा होती है ।। ४१९ ।
[दु० वृ०]
परस्मैपदानामात्मनेपदानां च त्रीणि त्रीणि वचनानि प्रथममध्यमोत्तमसंज्ञकानि भवन्ति यथासंख्यम् । 'ति-तस्-अन्ति' इति प्रथमः, 'सि-थस्-थ' इति मध्यमः | 'मि-वस्-मस्' इत्युत्तमः । ते-आते-अन्ते' इति प्रथमः, 'से-आथे-ध्वे' इति मध्यमः, ‘ए-वहे-महे' इत्युत्तमः। एवं सर्वत्र । संज्ञाप्रदेशा:- “नाम्नि प्रयुज्यमानेऽपि प्रथमः, युष्पदि मध्यमः, अस्मयुत्तमः" (३।१।५, ६, ७) इत्येवमादयः ।। ४१९ ।
[दु० टी०]
त्रीणि० । वीप्सायामत्र द्विवचनम्, वीप्सा गत्र प्रथमादिसंज्ञागुणेनेति । वीप्सामन्तरेण तु वचनापेक्षयापि यथासंख्यं स्यात् । तिवचनं प्रथमः तस्वचनं मध्यमः, अन्तिवचनमुत्तम इति, नैवम् । "इजात्मने देः प्रथमैकवचने" (३।२।२९) इति ज्ञापकात् परस्मैपदानामात्मनेपदानां च त्रीयुक्ते अवीप्सोऽपि वीप्सां गमयति अनेकसंज्ञिवलात् ? सत्यम् । प्रतिपत्तिरियं गरीयसीति युक्तोऽशेषपरिग्रहाय वीप्सानिर्देशः । यथासंख्यमिहार्थगतं यतः परस्मैपदान्यात्मनेपदानि चाष्टादश वचनानि, अतस्त्रिकाणि त्रीण्येवेति भावः । ननु कथं पुनर्व्यवहितस्य परस्मैपदस्यानुवर्तनम् ? सत्यम् । इहापि अथशब्दानुवर्तनं तानि च त्यादीनि परस्मैपदात्मनेपदविभागेन