________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः उद्धृत करते हुए कहा है -
विशेषः पाणिनेरिष्टः सामान्यं शर्ववर्मणः। सामान्यमनुगृह्णन्ति तत्राचार्यपरम्परा ॥
__ (कविकल्पद्रुमटीका, पृ० १२) इसीलिए इस नियम में व्यभिचार भी देखा जाता है, जिसकी विद्यावागीश ने विस्तार से चर्चा की है।
अर्वाचीन व्याकरणो में परस्मैपद संज्ञा - जैनेन्द्रव्याकरण- लो लम् (१।२।१५०)। हैमशब्दानुशासन - नवाद्यानि शतृक्वसू च परस्मैपदम् (३।३।१९) मुग्धबोधव्याकरण- नवमः पमेञितोऽन्यङिद्भ्यां घे (सू० ५३१) । अग्निपुराण- पूर्वं नव परस्मैपदम् (३५७।५) । नारदपुराण- मिब्बस्मसः परस्मै तु ..................... |
परस्मैपदमाख्यातं शेषात् कर्तरि शाब्दिकैः ।' भूवाद्या धातवों ज्ञेयाः परस्मैपदिनः स्मृताः । अतादयोऽष्टत्रिंशच्च परस्मैपदिनो मुने ! ||
(५२।८१ ; ५३।१९-२०)। [विशेष वचन] १. अर्थस्य विभञ्जनाद् विभक्तयः (दु० वृ०)। २. अथशब्दः प्रश्नानन्तर्यमङ्गलाधिकारेषु वर्तमानोऽप्यानन्तर्यार्थ एव गृह्यते ___ न्याय्यरूपत्वात् (दु० टी०)। ३. लोकवच्छास्त्रे व्यवहारः (दु० टी०)। ४. लोके तु भाविनि भूतवदुपचारः (दु० टी०) । ५. अर्थस्य वर्तमानादेर्विभञ्जनाद् विभक्तय उच्यन्ते, लोकोपचारात् (दु० टी०)। ६. न ह्यनिर्दिष्टार्था शास्त्रे प्रक्लृप्तिः (वि० प०; क० च०)। ७. सुखप्रतिपत्तिकृतप्रतिज्ञो हि भगवानिदं शास्त्रं चकार (वि० प०)। ८. वर्तमानादयोऽर्था आभिर्विभज्यन्ते इति विभक्तयः (वि० प०।। ९. मङ्गलत्वं च प्रतिवन्धकान्यस्य सतः प्रारिप्सितप्रतिवन्धकनिवृत्त्यसाधारण
कारणत्वम् (क० च०)।