________________
परिशिष्टम् -१ (अ)
४४९
४९२/४७. अवाद् गिरः [दु० वृ०]
अवात् परो गिरती रुचादिर्भवति । अवगिरते । तिब्लोपं कृत्वा तौदादिकस्य 'गृ निगरणे' (५।२२) इत्यस्य निर्देशः । तेनेह न भवति - अवगृणाति ।। ४९२।४७)
[दु० टी०]
अवाद् । अवगिरते । गिरेति निर्देशादिह न स्यात् । अवगृणाति । 'ग शब्दे' (८।२२) "प्वादीनाम्" (३।६।८३) ह्रस्वः ।।४९२।४७।
४९२/४८. समः प्रतिज्ञायाम् [दु० वृ०]
समः परो गिरती रुचादिर्भवति प्रतिज्ञायाम् । शतं संगिरते । अभ्युपगच्छतीत्यर्थः । प्रतिज्ञायामिति किम् ? संगिरति । वक्ति अभ्यवहरति वेत्यर्थः ।।४९२।४८।
[दु० टी०]
समः प्रतिज्ञायाम् इति । शतं संगिरते, अभ्युपगच्छतीत्यर्थः । प्रतिज्ञायामिति किम् ? संगिरति, वक्ति अभ्यवहरति वेत्यर्थः ।। ४९२।४८।
[वि० प०]
समः प्रतिज्ञायाम् । शतं संगिरते, अभ्युपगच्छतीत्यर्थः । प्रतिज्ञायामिति किम् ? संगिरति, वक्ति अभ्यवहरति वेत्यर्थः ।।४९२।४८।
४९२/४९. किरादिश्रन्थिग्रन्थिसनन्ताः कर्मकर्तृस्थाः [दु० वृ०] __एते धातवो रुचादयो भवन्ति कर्मकर्तृस्थाः । आदिशब्द : प्रकारवचनः । किरतिप्रकाराः किरादयः शिष्टप्रयोगानुगम्याः स्वभावादन्तर्भूतकारितार्थाः कर्मकर्तृस्थत्वात् । कर्मवद्भावः प्राप्तस्तदपवादः कर्तर्यात्मनेपदं विधीयते । अवकारयति हस्तिनं हस्तिपकः, अवकिरते हस्ती स्वयमेव । ग्रथनाति मालां नालाकारः । ग्रनीते माला स्वयमेव । ग्रथ्नाति मालां मालिकः, ग्रनीते माला स्वयमेव । चिकीर्षति कटं देवदत्तः, चिकीर्षते कटः स्वयमेव || ४९२ |४९।
[दु० टी०]
किरादि इत्यादि । किरतिप्रकाराः किरादयः शिष्टप्रयोगानुगम्याः अन्तर्भूतकारितार्थाः । अवकारयति हस्तिनं हस्तिपकः । अवकिरते हस्ती स्वयमेव । ग्रथनाति मालाम्, ग्रनीते माला स्वयमेव, एवं चिकीर्षते कटः स्वयमेव ।।४९२१४९।