________________
३८८
कातन्त्रयाकरणम्
बोभवीति, बेभिदीति । अत्र चेक्रीयितेऽभ्यास इति विशेषणबलादेव संगृहीतं गुणं प्रत्ययनिमित्तत्वात् "लुग्लोपे न प्रत्ययकृतम्' (कलाप० २२२।६९) इति नोपतिष्ठते । चेक्रीयितग्रहणं सुखार्थम्, ये योऽभ्यासः इत्युक्तेऽपि 'जुहुयात्' इत्यत्राप्रसङ्ग एव सार्वधातुकेऽभ्यासत्वात् ।। ५२५।
[वि० प०]
गुणः । बेभिदितेति । अस्य च लोपे “यस्याननि" (३।६।४८) इति यलोपः। अत्र चेक्रीयितलोपेऽपि चेक्रीयिते योऽभ्यासः इति विशेषणबलादेव गुणो भवति । इह चेक्रीयितेऽभ्यासे ऋवर्णस्याभावाद् अर् नास्तीति पारिशेष्यादेकार ओकारश्च गुणः स चैकवर्णोऽर्थादन्ते भवन्नामिन एव भवति ।। ५२५।
[बि० टी०]
गुणः । चेक्रीयिते योऽभ्यास इति वृत्तिः। तस्य च फलं 'बेभिदिता' इति “यस्याननि" (३।६।४८) इति यलोपः। अत्र 'चेक्रीयिते योऽभ्यासः' इति विशेषणबलादेव भवतीति पयाम्। टीकायां तु "यस्याननि" (३।६।४८) इति यलोपे प्रत्ययलोपलक्षणमिति भावः इत्युक्तम्, कथमेतत् संगच्छते ? सत्यम्, टीकायां स्वमतमुक्तम्, वृत्तौ कस्यचिन्मतमिति । स हि चेक्रीयितेन धातुं विशेषयति चेक्रीयितान्तधातोरभ्यासस्येत्यर्थः । बोभवीतीत्यत्र चेक्रीयितान्तत्वाभावे चेक्रीयिते योऽभ्यास इत्युक्तवान् ।। ५२५।
[समीक्षा]
'चेचीयते, लोलूयते, बोभवीति' इत्यादि चेक्रीयित-चर्करीतप्रत्ययान्त धातुरूपों के सिद्ध्यर्थ अभ्यासघटित नामिसंज्ञक वर्गों के गुणादेश की अपेक्षा होती है । इसके विधानार्थ उभयत्र सूत्रनिर्देश उपलब्ध होता है। पाणिनि का सूत्र है"गुणो यङ्लुकोः" (अ० ७।४।८२)। 'चेक्रीयिते योऽभ्यासः' इति वृत्तिवचन के बल पर 'बोभवीति, बेभिदिता' आदि प्रयोगों में 'य' का लोप हो जाने पर भी गुण प्रवृत्त होता है, यहाँ 'लुग्लोपे न प्रत्ययकृतम्' (कलाप० २२२।६९) यह परिभाषा प्रवृत्त नहीं होती है । टीकाकार के अनुसार 'ये योऽभ्यासः' यह सूत्र बनाना चाहिए।
[विशेष वचन]
१. अर्थाद् एकवर्ण इह गुणोऽन्ते भवति 'स्थानेऽन्तरतमः' इति न्यायात् (दु० टी०)।