________________
तृतीये आख्याताध्याये तृतीयो द्विर्वचनपादः
३८७
१०. तस्माद् वर्णग्रहणं दीर्घार्थमिति वक्तव्यम्, कथं योगविभागार्थमिति ? ( बि० टी० ) । [रूपसिद्धि]
१. जिजावयिषति । जु +इन् + सन् + ति । जवन्तं प्रयोक्तुमिच्छति । 'जु' इस सौत्र धातु से “धातोश्च हेतौ " ( ३ |२| १०) से इन् प्रत्यय, उ को वृद्धि, आव् आदेश, सन् प्रत्यय, इडागम, “इनि यत् कृतं तत् सर्वं स्थानिवत्" के अनुसार 'जु' को द्विर्वचन, प्रकृत सूत्र से अभ्यासगत उकार को इकार इडागमघटित इ को गुण, अयादेश, सकार को मूर्धन्यादेश, 'जिजावयिष' की " ते धातवः " ( ३।२।१६) से धातुसंज्ञा, वर्तमानासंज्ञक तिप्रत्यय, अन् विकरण तथा पूर्ववर्ती अकार का लोप ।
२. यियविषति । यु + सन् + ति । यवितुमिच्छति । 'यु मिश्रणे ' (२ । ६) धातु से इच्छार्थ में “धातोर्वा तुमन्तादिच्छतिनैककर्तृकात् " ( ३।२।४) से सन् प्रत्यय, "चणपरोक्षाचेक्रीयितसनन्तेषु" ( ३ | ३ |७) से 'यु' को द्विर्वचन, प्रकृत सूत्र से अभ्यासगत उकार को इकार, इडागम, धातुगत उकार को गुण, अवादेश, सकार को मूर्धन्यादेश, धातुसंज्ञा तथा ति-विभक्तिकार्य ।
३- ८. यियावयिषति । रिरावयिषति । लिलावयिषति । पिपावयिषति । पिपविषते । बिभावयिषति । क्रमशः इनन्त यु, रु, लूञ्, पूञ्, पूङ् तथा भू धातुओं से इच्छार्थक सन् प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ॥ ५२४ ।
५२५. गुणश्चेक्रीयिते [ ३।३।२८]
[ सूत्रार्थ]
चेक्रीयितसंज्ञक प्रत्यय के पर में रहने पर अभ्यास को गुणादेश होता है । ५२५ |
[दु० वृ०]
चेक्रीयिते योऽभ्यासस्तस्य गुणो भवति । चेचीयते, पोपूयते, बेभिदिता । वर्णान्तत्वान्नामिन एव ।। ५२५ । [दु० टी०]
गुण । बेभिदितेति । " यस्याननि" ( ३ | ६ |४८) इति यलोपे प्रत्ययलोपलक्षणमिति भावः । वर्णान्तत्वादिति । अथदिकवर्ण इह गुणोऽन्ते भवति 'स्थानेऽन्तरतमः' (का० परि० १८) इति न्यायात् । केचिच्चक्रीयितेन धातुं विशेषयन्ति, चेक्रीयितान्ते धातोरभ्यासस्येति तेषां भाषायामपि चेक्रीयितलुगन्तस्येति मतं