________________
तृतीये आख्याताध्याये तृतीयो बिचनपादः
३८५ अन्ये पुनरिदमाचक्षते - अजान्तस्थापवर्गपरस्य भाविनोऽभ्यासस्यावर्ण एव परतो वर्तमानस्य संबन्धिनो मूलधातोरेतज्ज्ञापकमित्यर्थः । वर्णग्रहणं ज्ञापयति- सेटि सनि गुणात् प्राग द्विवचनमित्यर्थः। ननु किमर्थमिदमुच्यते यावता स्वरविधिः स्वरे द्विर्वचन-निमित्ते कृते द्विर्वचन इति वचनात् प्राग् द्विवचनं भविष्यति ? सत्यम्, अत्र पण्डितवार्तिकं यत्
स्वरादिके सेटि सनि स्वरस्य विधानतः प्राग भवति द्विरुक्तिः। तथापि तज्ज्ञापकमादृतं तत् स्वरादि कार्यों न भवेन्निमित्तम् ।। अधातुजातेट् सनि तद्विरुक्तेः पूर्व विधिःस्यात् स्वरसङ्गतस्तत् ।
पश्चाद् द्विरुक्तिः सनि कार्यितापि निमित्तता बीज इवाङ्घरादेः॥इति । अस्याः - सेटि सनि स्वरादिके स्वरादौ स्वरस्य विधानतः विधानाद्धेतोः प्राग द्विरुक्तिर्भवति, अतः प्राग् द्विरुक्तिज्ञापने किमिति पूर्वपक्षः। सिद्धान्तमाहतथापीत्यादि । ज्ञापकमन्तरेणाग्रतो द्विर्वचनसिद्धावपि तज्ज्ञापकमादृतम्, तस्माद् वर्णग्रहणसामर्थ्यात् स्वरादिप्रत्ययः कार्टी, न निमित्तम्, अर्थाद् द्विवचनस्य निमित्तं न भवेदिति बोधयति ।
एतेन किं साधितमित्याह - ऋधातुजातेट्सनि विषये तद्विरुक्तेस्तस्येटो द्विवचनात् पूर्वं प्राक् स्वरसङ्गतो विधिस्तस्मात् परं हि व्यञ्जनेऽर्थान्तरे सति इटो द्विरुक्तिरिति । इह कार्टी कथं निमित्तम् । तत्राह - कार्यिताप्यादिटस्तथापि निमित्तता अङ्कुरादेरिव | यथा अङ्कुरादेर्बीजं कार्टी अपि निमित्तमिति । ननु ‘स्वरविधिः स्वरे' इत्यत्रैव शास्त्रे कार्यिणो निमित्तत्वं नास्ति । तथा च 'कार्टी निमित्तं कार्यम्' इत्युक्तम् । अतः ‘अरिरिषति' इत्यादौ प्राग् द्विवचनं न भविष्यति, किं वर्णग्रहणेन कृतम्, नैवम् । श्रुतत्वादवर्णपर एव वेदितव्यमिति दुर्गवाक्यम् । योगविभागादियमिष्टसिद्धिरिति उवर्णस्यावर्ण इत्येको योगः जान्तस्थापवर्गपरस्येति द्वितीयः।
उवर्णस्यावर्ण इति कृतेऽनेकवर्णव्यवहिते कथं भवतु ? नैवम्, अत्र पक्षे अवर्ण इति विषयसप्तमीति हेमकरः। वस्तुतस्तु उवर्णस्येति एको योगः कर्तव्यः, लक्ष्यानुसारेण श्रुप्रभृतीनामेव भविष्यति । योगविभागस्य कारणम् उवर्णस्येति वर्णग्रहणम् इति हेमकरः । अन्यथा दीर्घस्य ह्रस्वत्वे सति किं वर्गग्रहणेनेति । ननु योगविभागं प्रति वर्णग्रहणस्य सामर्थ्य किं केवलाक्षराधिक्येन भण्यते ? नैवम्, वर्णग्रहणं बहुविषयावबोधकं सद् योगविभागमेव बोधयति । तन्न युक्तमुत्पश्यामः । तस्मादभ्यासविकारेष्वपवादो नोत्सर्ग बाधते इति (न) मन्यते, तस्माद् वर्णग्रहणं