________________
तृतीये आख्यातायाये तृतीयो बिचनपादः
३७३ ३. यस्त्वाह ‘भुवोऽकारः' इति, तन्मते सामान्यनिर्देशाद् भावकर्मणोरप्यकारो भवत्येवेति (वि० प०)।
४. कर्ता हि नाम व्यापारवान् भवति (वि० प०)।
५. न हि सर्वे शब्दा व्युत्पत्त्यर्थमभिदधति, व्युत्पत्तीनां यथाकथंचिदपि सम्भवात् (वि० प०)।
६. अन्येऽप्यत्र कृतव्युत्पत्तयो बहुलम् अर्थान्तरे दृश्यन्ते । यदपि गेहेनर्दिनोक्तं नेतरैरिद्मुक्तमिति, तदप्ययुक्तम् (वि० प०)।
७. वृद्धकातन्त्रैरुक्तं चेदं शाकटायनोऽपि पूर्वपक्षे स्थितः प्राह - भूव्यथोरदिति (वि० प०)
८. कर्तरि कृत इत्युत्सर्गस्यानतिक्रमणीयत्वात् कर्तृनिर्देश एवायम् इत्यत्रार्थे यत्न आस्थेयः, न पुनरस्यापह्नवो युक्त इति (वि० प०)।
९. एवमन्यत्रापि श्तिपः प्रयोजनं यथासम्भवमूह्यम् । इह त्वनन्यार्थत्वात् तस्येदमुच्यते इति सर्वं समज्जसम् (वि० प०)।
[रूपसिद्धि
१. बभूव । भू + परोक्षा-अट् । 'भू सत्तायाम्' (१।१) धातु से परोक्षासंज्ञक प्रथमपुरुष -- एकवचन अट्-प्रत्यय, "भुवो वोऽन्तः परोक्षाद्यतन्योः " (३।४।६१) से भू के अन्त में वकार, द्विर्वचन, पूर्ववर्ती 'भू' की अभ्याससंज्ञा, दीर्घ को ह्रस्व, भकार को बकार तथा प्रकृत सूत्र से उकार को अकार ।
२. बभूवतुः। भू+ परोक्षा - अतुस् । पूर्ववत् प्रक्रिया तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसगदिश ।
३. बभूवुः। भू + परोक्षा- उस् । पूर्ववत् प्रक्रिया तथा सकार को विसगदिश ।।५१९।
५२०. निजिविजिविषां गुणः सार्वधातुके [३।३।२३] [सूत्रार्थ]
'निज्-विज्-विष्' धातुओं के अभ्यास में विद्यमान इकार को गुणादेश होता है, सार्वधातुकसंज्ञक प्रत्ययों के परे रहते ।। ५२०।
[दु० वृ०]
निज्यादीनामभ्यासस्य सार्वधातुके परे गुणो भवति, अर्थाद् इकारस्य । नेनेक्ति, नेनिज्यात् । वेवेक्ति, वेविज्यात् । अनेनेक्, अवेवेक् । वेवेष्टि, वेवेष्टु ।। ५२०।