________________
३७०
कातन्त्रव्याकरणम्
[समीक्षा
वि- उपसर्गपूर्वक 'अशू व्याप्तौ' (४|१७) धातु से परोक्षासंज्ञक प्रत्ययों के आने पर विना नकारागम किए ‘व्यानशे, व्यानशाते' आदि शब्दरूपों की सिद्धि सम्भव नहीं है। अतः दोनों ही आचार्यों ने सूत्रों में इसकी व्यवस्था की है | पाणिनि का सूत्र है- "अश्नोतेश्च" (अ० ७।४।७२)। 'अश्नोतेः' पाठ में नु-विकरण का उपादान है। अतः स्वादिगणपठित 'अशू व्याप्तौ' धातु ही ग्राह्य होगी, व्यादिगणपठित 'अश भोजने' (८।४३) धातु नहीं । उससे तो नकारागमरहित 'आश, आशतुः, आशुः' रूप सिद्ध होंगे।
[रूपसिद्धि]
१. व्यानशे। वि+अश् + परोक्षा -ए। वि-उपसर्गपूर्वक 'अशू व्याप्तौ' (४।१७) धातु से परोक्षासंज्ञक आत्मनेपद-प्रथमपुरुष-एकवचन 'ए' प्रत्यय, द्विर्वचन, अभ्याससंज्ञादि, दीर्घ, प्रकृत सूत्र से नकारागम तथा इकार को यकारादेश |
२. व्यानशाते । वि + अश् + परोक्षा – आते । पूर्ववत् प्रक्रिया | ३. यानशिरे । वि + अश् + परोक्षा – इरे | पूर्ववत् प्रक्रिया ||५१८।
५१९. भवतेरः [३।३।२२] [सूत्रार्थ]
परोक्षासंज्ञक प्रत्यय के परवर्ती होने पर अभ्याससंज्ञक 'भू' - घटित उकार को अकारादेश होता है ।। ५१९।
[दु० वृ०] भवतेरभ्यासस्य परोक्षायामकारो भवति । बभूव, बभूवतुः, बभूवुः ।। ५१९ । [दु० टी०]
भवते० । भवतेरिति कर्तृनिर्देशात् कर्तर्येव परोक्षायामकारो न भावकर्मणोरिति । बुभूवे छात्रेण, अनुबुभूवे कम्बलो वटुना । अन्य आह - भुवोऽकार इति । तन्मतेन 'बभूवे, अनुबभूवे' इति भवितव्यम् । न च वक्तव्यम् - विकरणनिर्देशो भौवादिकपरिग्रहार्थ इति, नहि अस्ते भावस्य विकरणेन योगो दृश्यते, असार्वधातुकविषयत्वात् ।।५१९।
[वि०प०]
भवतेः। बभूवेति । "भुवो वोऽन्तः परोक्षायतन्योः" (३।४।६२) इति वकारागमः । अभ्यासे "द्वितीयचतुर्थयोः प्रथमतृतीयो" (३।३।११) इति बकारः ।