________________
तृतीये वाताध्याये तृतीयो द्विर्वचनपादः
परस्मैपद-प्रथमपुरुष- द्विवचन 'अतुस्' प्रत्यय, 'कृ' धातु को द्विर्वचन, अभ्याससंज्ञा, अभ्यासान्तवर्ती 'ऋ' को अकारादेश, "कवर्गस्य चवर्ग:" (३।३।१३ ) से क् को च्, कृ धातुगत ॠ को रेफ तथा "रेफसोर्विसर्जनीयः” (२। ३ । ६३) से सकार को विसगदिश || ५१३ |
५१४. दीर्घ इणः परोक्षायामगुणे [ ३।३।१७]
३६१
[ सूत्रार्थ]
अगुण परोक्षासंज्ञक प्रत्यय के पर में रहने पर अभ्यासवर्ती इण् धातु को दीघदिश होता है ।। ५१४ | [दु० वृ०]
इणो धातोरभ्यासस्य परोक्षायामगुणे दीर्घो भवति । ईयतुः, ईयुः । कृते द्विर्वचने इयो बाधकं यत्वमिति वचनम् । अगुण इति किम् ? इयाय, इययिथ ।। ५१४ । [दु० टी०]
दीर्घ० । परोक्षायामगुण इति भिन्नाधिकरणा सप्तमी परोक्षायां विभक्तौ योऽगुणप्रत्ययस्तस्मिन्नित्यर्थः । कृते द्विर्वचन इति स्वरविधिः स्वरे द्विर्वचननिमित्ते कृते द्विर्वचने पश्चात् स्वरविधिर्यत्वमियादेशस्य बाधकं समानलक्षणो दीर्घो नास्तीति वचनमित्यर्थः । इण ईरिति सिद्धे दीर्घग्रहणम् उत्तरार्थं परोक्षायामेवेणोऽभ्यासस्य सम्भवात् परोक्षाग्रहणमप्युत्तरार्थमेव, तेन 'बुभूषति, बोभूयते' इति सिद्धम् । 'इयाय, इययिथ' इति परत्वादियादेशे कृते गुणिन्यपि दीर्घः प्राप्नोति, सामर्थ्यप्राप्तेन स्वरेणाभ्यासो विशिष्यते, तेन तदन्तविधिरित्यपि न युक्तम् ||५१४ ।
[वि० प० ]
दीर्घः । ननु अगुणायामिति निर्देशो युज्यते, परोक्षायाः स्त्रीलिङ्गत्वात् ? तदयुक्तम् । नेयं समानाधिकरणे सप्तमी किन्तर्हि भिन्नाधिकरणे । परोक्षायां विभक्तौ योऽगुणप्रत्ययस्तस्मिन्नित्यर्थः । न विद्यते गुणो यस्मिन्निति विग्रहः । 'ईयतुः, ईयुः' इति " इणश्च" (३|४|५६ ) इति यादेशः । अथ किमर्थमिदम्, यावता 'स्वरविधिः स्वरे द्विर्वचननिमित्ते' (३|८|३०) कृते द्विर्वचने पश्चाद् धातोरियादेशे सवर्णदीर्घत्वे च सिद्धम् – ईयतुः, ईयुरिति ? तदयुक्तम्, " इणश्च" (३|४|५६ ) इति वचनाद् इयादेशस्य बाधकं यत्त्वमस्तीत्याह - कृत इत्यादि । अगुण इत्यादि । इहापि स्वरविधित्वात् कृते द्विर्वचने धातोर्वृद्धिगुणौ, " अभ्यासस्यासवर्णे" ( ३ | ४|५६ ) इत्यभ्यासस्येयादेशः । थलि च 'नित्यात्वतां स्वरान्तानाम्' इत्यादिवचनादिट् ||५१४ ।