________________
तृतीये आख्याताप्याये तृतीयो बिचनपादः
३४९ टीकापङ्क्तेरवर्ण एवेत्यर्थ इत्याशयमभिहितवान्, युक्तोऽयं पक्षः। एवम् ओघमाचष्टे इतीनि चणि औजघदित्यादि बोध्यम्, अकारसहितहकारस्य द्विवचनमिति पज्यां यदुक्तं परिभाषाश्रयणात्, तत्कथमायातमित्याह – असिद्धं बहिरङ्ग इत्यादि । यद्यपि हकारस्य ढत्वं प्रकृत्याश्रितं तथापि प्रकृतिपूर्वकार्यत्वाद् द्विर्वचनमेवान्तरङ्गं ढत्वं तु बहिरङ्गमिति तदसिद्धं भवति । ततो हकारस्येत्यादि, ततोऽसिद्धत्वादित्यर्थः । हकारस्येति पूर्वं हकारस्य द्विर्वचनं यदुक्तं तत् सङ्गतमित्यर्थ इति वाक्यशेषो योजनीयः । ननु यदि द्विर्वचने प्रकृतिकार्ये कर्तव्ये ढत्वमसिद्धम्, तदा प्रत्ययकार्यस्य निमित्तत्वे ढत्वादिकमप्यसिद्धमित्याशक्याह - परकार्यमित्यादि । ततोऽकारवतो हकारस्य द्विवचनं न विरुध्यते । यदि च ढत्वेऽसिद्धे परकार्यमसिद्धं स्यात् तदाविरोधः, विरोधे तु तदप्यसङ्गतम् । इदानीं विरोधाभावादकारवतो हकारस्य द्विर्वचनमित्वाशयः।
नन्वकारवतो हकारस्य द्विर्वचनं कथं धातुहकारस्य व्यञ्जनान्तत्वात् ? नैवम्, अभिप्रायापरिज्ञानाद् धातुहकारस्य यो ढकारः स लुप्त एव, कथं तस्य पूर्वकार्ये कर्तव्ये तस्यासिद्धताऽविद्यमानस्य पौर्वापर्यव्यवहाराभावात् । तस्मात् क्तस्य यो ढकारः स इह आस्ते, स धातुहकारस्याप्युपचर्यते, ततश्च तस्य ढकारस्यासिद्धत्वे हकारस्य क्तस्य तकारः समायाति, तेन ह-तभागस्य द्विवचनम् । ननु तथाप्यतोऽकारवतो हकारस्येति कथं ह-तभागस्य द्विर्वचनं वक्तुं युज्यते ? तथा च टीकायामहकारयुक्तस्य क्तस्य तस्य द्विर्वचनमिति, सत्यमेतत् । परिणतोऽकारसहितहकार एव तिष्ठति, व्यञ्जनं तु लुप्यते इति बुद्धिमारोप्योक्तम् । हेमकरोऽप्याह - यथाऽवर्णोपचारेत्यादि । आक्षेपात् तकारस्य द्विवचनम् , कथमन्यथा हकारोऽकारसहित इति पण्डितः। तथा च वार्तिकम् -
विना तकारं न भवेद् द्विरुक्तिरकारयुक्तस्य तु हस्य यस्मात् ।
आक्षेपतस्तस्य ततो द्विरुक्तिस्त्वकारवांस्तेन हि वा हकारः॥ इति सुगमम् । तथा च तस्य गुरोर्गुरु:
धातोर्हि हः प्रत्ययगस्त्वकारो मध्यं परित्यज्य तयोलिरुक्तिः।
ह- अस्वरूपस्य ततो द्विरुक्तिः सिद्धा न पात्वादिषु यत्र सिद्धा॥ अस्यार्थः- धातोर्हकारः, अकारस्तु प्रत्ययगः । एवं मध्यं परित्यज्य तकारं त्यक्त्वा ह-अस्वरूपयोढेिरुक्तिः। तकारस्य द्विरुक्तिर्न स्यात् । हकारद्विरुक्तिरेव भवतीत्यर्थः । ननु धातुहकारस्य यो ढकारस्तस्यासिद्धत्वे तकारागमनं कथं भवति ? तत्राह - धात्वादिषु यन्न सिद्धेति यद् यस्माद् धात्वादिषु कृतेषु असिद्धा द्विरुक्तिः ।