________________
तृतीये आख्याताप्याये तृतीयो बिचनपादः
३४१ (३!३।१८) इति दीर्घत्वे पुनः समानलक्षणो दीर्घः । अन्ये तु नावशब्दमाद्रियन्ते, व्यक्तिपक्षेऽपि शेष्यशब्दस्यैव सामर्थ्य दर्शयतीत्याह - शेष्य इत्यादि । निवृत्तिः प्रधानं यस्यां स्थितौ सा तथोक्ता स्थितिरादिशेष उच्यते । अयमर्षः- यद्यप्यादिशेषस्य वाचनिकं प्राधान्यं प्रतिभासते, तथाप्यनादिनिवृत्तिरेव प्राधान्यं विधेयत्वात् । तेन यद्यपि क्वचिदादिशेषो न विद्यते, तथाप्यनादिनिवृत्तिरेव भवति, न हि निवृत्त्या आदिशेषोऽपेक्ष्यते प्रधानस्याप्रधानापेक्षत्वानुपपत्तेरिति ।। ५०६ ।
[बि० टी०]
अभ्यासस्य ०। तस्यादिव्यञ्जनावशेषनिमित्तत्वादिति । ननु संनियोगशिष्टत्वादनादिव्यञ्जनलोपो न भविष्यतीति कथं नोक्तम् । सत्यम्, अत्र वैयकारिका
___ अत्रादिशेषो वचनोत्त्व एव तात्पर्यतोऽनादिनिवृत्तिराप्ता।
नास्ति द्वयोरत्र च सत्रियोगशिष्टत्वमेतेन पपावियेष ॥ अस्याः - अत्रादिशेषो वचनोत्त्थ एव शब्दप्रतिपादित इत्यर्थः। तात्पर्यादनादिनिवृत्तिरायाता, तेन हेतुना द्वयोः सनियोगशिष्टत्वं नास्तीति ‘पपावियेष' इति सिद्धम् । पपावित्यत्रानादिलोपाभावः, 'इयेष' इत्यादिव्यञ्जनावशेषाभावो दर्शित इत्यर्थः । अथादिरवशेष्यमित्युक्ते कथमनादिव्यञ्जनाशेषोऽनादिव्यञ्जनलोपनिमित्तम्, निमित्तत्वेनानुपादानात् । तदभावे जातिनिर्देशेन किम् ? आदिशेषाभावेऽनादिव्यञ्जनलोपस्य सिद्धत्वात् ? सत्यम्, अत्र वैयः
अनादिसंलोपनिमित्ततादिशेषस्य शाब्दी न तु वास्तवी सा।
अभ्यासजात्याश्रयणे प्रयत्नः शेषानुपात्तावपि लोपयुक्तौ ॥ अस्याः - आदिशेषेऽनादिव्यञ्जनलोपस्य निमित्तता न शाब्दी किन्तु वास्तवी । आदिशेषोऽनादिव्यञ्जनलोपस्य निमित्तं यत् तन्न शाब्दम् अपि तु वास्तवमित्यर्थः । अत एवाभ्यासजात्याश्रयणे प्रयत्नः कृत इत्यर्थः । [कस्यां सत्यां शेषस्यानुपात्तौ वृत्तौ आदिशेषाभाव इत्यर्थः । लोपयुक्तौ लोपार्थमित्यदोषः] ननु यथाभ्यासजातेरवशेषः, तथाऽभ्यासजातेरनादिव्यञ्जनस्य लोपः स्यात् तदा क्वचिद् अनादिलोपस्य सिद्धत्वात् । आटतुरित्यत्रानादिव्यञ्जनस्य लोपो मा भूत, नैवम् । जातिपक्षे स्वविशेषबाधकासत्त्वे सर्वत्रानुवृत्तौ को निषेधः (निषेद्धा)। तदेवोक्तं हेमकरेण – अथ 'शिष असर्वोपयोगे' (९।२६७) इत्यस्य धातूनामनेकार्थत्वादु रक्षायामपि वृत्तिः, तदेवास्तु । यदा तु असर्वोपयोगार्थो विवक्ष्यते । स च समुदायाभ्यास एकदेशानुपलङ्घनं तदोभयस्याभिधानशक्तिरिति जातिनिर्देशेन निर्वहति । तस्माद् आटतुरित्यादौ समुदयोऽभ्यासे