________________
तृतीये आख्याताप्पाये तृतीयो विचनपादः
३३९ ४. जजनानि | जन + अनुलुक + आनि । 'जन जनने' (२८०) धातु से पञ्चमीसंज्ञक परस्मैपद-उत्तमपुरुष-एकवचन 'आनि' प्रत्यय, अन् विकरण का लुक्, प्रकृत सूत्र से द्विर्वचन तथा अभ्यासकार्यादि ।
___५. जजन्यात्। जन् +अन्लुक् +यात् । 'जन जनने' (२।८०) धातु से सप्तमीसंज्ञक परस्मैपद - प्रथमपुरुष - एकवचन 'यात्' प्रत्यय, अन् विकरण का लुक्, प्रकृत सूत्र द्वारा द्विर्वचन तथा अभ्याससंज्ञक कार्य ।
६. अजजन् । अट् + जन् + अन् + लुक् + दि । 'जन जनने' (२।८०) धातु से ह्यस्तनीसंज्ञक परस्मैपद - प्रथम पुरुष - एकवचन दि - प्रत्यय, अडागम, अन्–विकरण का लुक्, प्रकृत सूत्र द्वारा द्विर्वचन, अभ्याससंज्ञक कार्य तथा "व्यञ्जनाद् दिस्योः " (३।६।४७) से दि- प्रत्यय का लोप ।।५०५।
५०६. अभ्यासस्यादिळञ्जनमवशेष्यम् [३।३।९] [सूत्रार्थ]
द्विर्वचन के दो रूपों में जिस पूर्ववर्ती रूप की अभ्याससंज्ञा होती है, उसमें आदि व्यञ्जन ही सुरक्षित रहता है । फलतः अन्य व्यञ्जनों का लोप हो जाता है ।।५०६।
[दु० वृ०]
अभ्यासस्यादिळञ्जनमवशेष्यम् = रक्षणीयं भवति । अनादिर्लोपनीय इत्यर्थः । शिश्राय, जग्लौ, बंभ्रम्यते । व्यञ्जनग्रहणमनादिवर्णमात्रस्य लोपो मा भूत् । कथम् आटतुः ? अभ्यासजातेरवगतं शेष्यम् । शेष्यशब्दोऽत्र निवृत्तिप्रधानां स्थितिमाहेत्यन्ये ।।५०६।
[दु० टी०]
अभ्या० | आदिशब्दो व्यञ्जनेन सह सम्बध्यमानोऽपि स्वं पुंलिङ्गं न जहात्येव । केचिद् आदौ व्यञ्जनम् आदिव्यञ्जनम् इति समस्यन्ति । अभ्यासस्येति वचनम् अनभ्यासस्य मा भूत, आदिग्रहणं ततोऽन्येषां व्यञ्जनानामभ्यासे निवृत्त्यर्थम् । व्यञ्जनेत्यादि । अनादिस्वरस्य मा भूदित्यर्थ । न वक्तव्यम् - "दीर्घोऽनागमस्य" (३।३।२९) इति "गुणश्चेक्रीयिते" (३।३।२८) इति ज्ञापकात् सविकल्पान्यपि ज्ञापकानि भवन्ति । कथमित्यादि । यत्रैवादिर्व्यञ्जनं शिष्यते तत्रैवानादिनिवृत्तिरिति, नैवम् । नात्र व्यक्तिः किन्तर्हि जातिरित्याह - अभ्यासजातेरित्यादि । यत्र क्वचिद् आदिशेषस्य चरितार्थत्वात् सर्वत्रानादिनिवृत्तिरेव भवतीत्यवगतं शेष्यमिति । अवग्रहणमेव