________________
३३१
तृतीये आख्याताध्याये तृतीयो निर्वचनपादः ७ धातुएँ हैं- जक्ष - जाग) - दरिद्रा - चकास-शास-दीधीङ्-वेवीङ् । इनमें से कातन्त्रकार ने 'दीधीङ्, वेवीङ्' को छान्दस धातुएँ माना है तथा पूर्ववर्ती पाँच को ही लोकप्रयुक्त घोषित किया है । एतदर्थ वृत्तिकार दुर्गसिंह का यह वचन ध्यातव्य है - ‘पञ्चैते भाषायां व्यवस्थिताः' इति ।
[विशेष वचन १. पञ्चैते भाषायां व्यवस्थिता इति (दु० वृ०)। २. आदीधयुः, आवेवयुरिति छान्दसत्वात् (दु० टी०)। ३. छान्दसत्वादस्य प्रयोगस्य (वि० प०)। [रूपसिद्धि]
१. जक्षति । जश् + अन् - लुक् + वर्तमाना - अन्ति । 'जक्ष भक्षहसनयोः' (२।३५) धातु से वर्तमानासंज्ञक प्रथमपुरुष - बहुवचन ‘अन्ति' प्रत्यय, “अन् विकरणः कर्तरि" (३।२।३२) से अन्- विकरण, “अदादेलुंग विकरणस्य" (३।४।९२) से उसका लुक्, प्रकृत सूत्र से अभ्यस्तसंज्ञा तथा "लोपोऽभ्यस्तादन्तिनः" (३।५।३८) से अन्ति-प्रत्ययगत नकार का लोप।
___२. जाग्रति | जागृ + अन् - लुक्+ वर्तमाना - अन्ति । ‘जागृ निद्राक्षये' (२।३६) धातु से वर्तमानासंज्ञक प्रथमपुरुष - बहुवचन अन्तिप्रत्यय, अन् - विकरण, उसका लुक्, अभ्यस्तसंज्ञा, नलोप तथा "रम् ऋवर्णः" (१।२।१०) से ऋकार को रकारादेश ।
३. दरिद्रति । दरिद्रा + अन्–लुक्+ वर्तमाना - अन्ति । 'दरिद्रा दुर्गतौ' (२।३७) धातु से अन्ति - प्रत्यय, अन् - विकरण, उसका लुक्, अभ्यस्तसंज्ञा, नलोप तथा “अभ्यस्तानामाकारस्य" (३।४।४२) से दरिद्राधातुगत आकार का लोप ।
४. चकासति । चकास् + अन् – लुक् + वर्तमाना - अन्ति । ‘चकास दीप्तौ' (२।३८) धातु से वर्तमानासंज्ञक अन्तिप्रत्यय, अन् - विकरण, उसका लुक्, अभ्यस्तसंज्ञा तथा नलोप ।
५.शासति |शास् + अन् - लुक + वर्तमाना - अन्ति । 'शासु अनुशिष्टौ'(२।३९) धातु से अन्तिप्रत्यय, अन् – विकरण, उसका लुक् , अभ्यस्तसंज्ञा तथा नकार – लोप || ५०३।
५०४. चण्परोक्षाचेक्रीयितसनन्तेषु [३।३।७] [सूत्रार्थ]
चण् प्रत्यय, परोक्षासंज्ञक प्रत्यय, चेक्रीयितसंज्ञक प्रत्यय तथा सन् प्रत्यय के परवर्ती होने पर धातु का द्विर्वचन होता है ।। ५०४ ।