________________
३१०
कातन्त्रव्याकरणम्
कीदृशोऽनयोर्विभवः । पूर्वप्रथमयोरतिशये - पूर्वं पूर्वं पुष्यन्ति, प्रथमं प्रथमं पच्यन्ते । पूर्वतरं पुष्यति,प्रथमतरं च पच्यन्ते इति विकसनक्रियायाः पाकक्रियायाश्च यः पूर्वकालः प्रथमकालश्च तस्यातिशयोऽत्र विवक्ष्यते । यो यस्यात्मीय इत्यर्थे यथायथमुक्तमिदं सकलं टीकायाम् ।। ४९८।
[समीक्षा]
'पपाच, जुहोति' इत्यादि प्रयोगों के सिद्ध्यर्थ पच-हु' इत्यादि धातुओं का द्वित्व करने के लिए प्रकृत सूत्र का अधिकार किया गया है | पाणिनि का भी इसी प्रकार अधिकार सूत्र है- “एकाचो द्वे प्रथमस्य" (अ० ६।१।१)। इस प्रकार उभयत्र समानता है।
[विशेष वचन १. वचनग्रहणं वे रूपे भवत इति स्थानित्वाशङ्कानिरासार्थम् (दु० वृ०)। २. वीप्सायां वर्तमानस्य पदस्य लोकत एव द्विरुक्तिः सिद्धा (दु० वृ०)। ३. सति सम्भवे पुंवद्भावोऽपि पीडायां गम्यमानायाम् (दु० वृ०)।
४. यथा शिलापुत्रस्य शरीरमिति । शिलापुत्रकोऽनेन देशान्तरेऽवस्थान्तरेषु च दृष्टः, स तस्य समानात्मनोऽवस्थाभेदाद् भिन्नमिवानुस्मरन्नत्राध्यवस्यति एकार्थतां सविस्थायां स एवायं शिलापुत्रक इति, एतस्यां बुद्धौ तेनात्मना विष्वग्भूता साम्प्रतिकी या तस्यावस्था व्यपदिश्यते तस्य शिलापुत्रस्येदं शरीरमिति (दु० टी०)।
५. समुदायव्यापारेऽवयवानामपि व्यापारः । यथा वृक्षः प्रचलन् सहावयवैः प्रचलतीति (दु० टी०)।
६. सुखहेतुत्वात् सुखो रथः इति । सम्भ्रमे यावद्बोधं यावद्भिः पदैर्बोधो गम्यते तावतां पदानां द्विवचनम् – अहिरहिः, बुध्यस्व बुध्यस्व (दु० टी०)।
७. व्यपदेशिवभावश्च लोकतः एव सिद्धः । यथा 'राहोः शिरः, शिलापुत्रस्य शरीरम्' इति । तत्र च व्यपदेशिवद्भावे (वि० प०)।
८. समुदायस्त्वाद्यो न भवति अनाद्यस्याभावादिति व्यपदेशिवभाव उच्यते । एतेनैकस्वराणां धातूनां समुदाय एव द्विर्वक्तव्यः,व्यपदेशिवद्भावेनाद्यत्वोपपत्तेरिति दर्शितम् (वि० प०)।
९. प्रयोक्तुाप्तुमिच्छा वीप्सा, तस्यां गम्यमानायां द्विर्वचनं लोकत एव सिद्धम् (वि० प०)।
१०. एवमन्येऽपि शिष्टप्रयोगानुसारेण वेदितव्याः (वि० ५०; बि० टी०)।