________________
भूमिका संवलितधन्यवादप्रदानेन स्वकीयां कृतज्ञतां विज्ञापयामि । ईक्ष्यपत्रसंशोधनादिकार्येषु कौशलमावहन्तो डॉ० हरिवंशपाण्डेय - कन्हईसिंहकुशवाहाप्रभृतयः प्रकाशनविभागीयाः सदस्यास्त्वरितसन्मुद्रणयोजनाव्यापारपरा आनन्दप्रिंटिंगप्रेससदस्याः श्रीजगदीशपाण्डेयादयोऽपि सन्ति नूनं धन्यवादार्हाः।
लडादयः पाणिनिना गृहीताः स्वकीयशास्त्रे दश कालभेदाः। कलापकारस्य तु वर्तमानादयो मतास्तत्र च लोकसिद्धाः॥ क्रियाप्रधानेऽष्टविधं निरुक्तं विधानमाख्याततृतीयभागे। त्यायन्तरूपं कृतिना कलापे पादाष्टकेऽपूर्वनिदर्शनार्थम् ॥
कार्तिकेयप्रसादेन सत्पादत्रितयात्मकम् । बुधानां रमयेच्चित्तं त्यायन्ते तु कलापकम् ॥
सारनाथ - वाराणसी
कार्त्तिकपूर्णिमा दि०११-११-२०००
विदुषामाश्रवः जानकीप्रसादद्विवेदः सम्पादकः समीक्षाकारश्च
शब्दविद्यासंकायाध्यक्षः . केन्द्रीय - उच्चतिब्बतीशिक्षासंस्थानम्,
सारनाथ - वाराणसी।