________________
૨૮૨
कातन्त्रव्याकरणम्
परिवारयन्ते कण्टकाः' इत्यादिषु गौणफलेऽपि कर्तुः फलवत्ताप्रतीतिः । व्यभिचार इति चेत् तर्हि 'नियुक्तो भृत्यः कटं कारयति, दासः करोति कर्म, पचति पाचकः, यजति याजकः' इत्यादिषु कथं परमते गौणफलविवक्षया आत्मनेपदं न भवतीति ? एतदेव व्यभिचारयन्नाह - यजेरपीति वृत्तिकारः। परमतं तु पनीकृता व्याख्यातम् । एतेनास्मन्मते प्रायेण व्यभिचारदर्शनात् "कभिप्राये क्रियाफले" (अ० ११३।७२) इति पाणिनिसूत्रं न सम्मतमिति । तथा च कुलचन्द्रः
विशेषः पाणिनेरिष्टः सामान्यं शर्ववर्मणः।
सामान्यमनुगृह्णन्ति तत्राचार्यपरम्परा ॥इति । तन्नेति महान्तः। तथाहि
वर्णयामास यत्नेन यतो वररुचिः स्वयम् ।
पाणिनेनुसारेण तात्पर्य शर्ववर्मणः॥ वयं तु
कभिप्राय इत्येतत् सूत्रं न विहितं यतः।
तस्मात् सामान्यमेवास्य सम्मतं शर्ववर्मणः॥ केचित्
परस्मै पयते यस्मात् तत् परस्मैपदं स्मृतम् । आत्मने पयते यस्मात् तदेवाधात्मनेपदम् ॥ इत्थमन्वर्थसंज्ञाया विधानेनैव लक्ष्यते । मतं हि पाणिनेरेव सम्मतं शर्ववर्मणः॥ नैवमन्वर्थसंज्ञायाः प्रायो वृत्तिर्न दृश्यते ।
अतो न पाणिनेः सूत्रं सम्मतं शर्ववर्मणः॥ पजी- ननु यदि गणकारवचनमेव स्वमतप्रमाणम्, तदा अनेन सूत्रेण तस्य किमायातमित्याह - अथवेति । इदानीं टीकोक्तपरिशेष उच्यते - आध्याने परस्मैपदमेव । आध्यानं स्मरणं तत्र वर्तमानादिनन्ताद् धातोः परस्मैपदमेवेति । स्मरति वनगुल्मं कोकिलः स्मारयत्येनं वनगुल्मम् । अनिनन्तो यश्चित्तवत्कर्तृकोऽकर्मकस्तत इनन्तात् परस्मैपदमेव |आध्यानं स्मरणम्, तत्र वर्तमानादिनन्ताद्धातोः परस्मैपदमेवेति । स्मरति वनगुल्मं कोकिलः, स्मारयत्येनं वनगुल्मम् । अनिनन्तो यश्चित्तवत्कर्तृकोऽ