________________
तृतीये आख्याताध्याये, द्वितीयः प्रत्ययपादः
२७३
युप्रत्ययप्रसङ्गात् तेन तेभ्यो युर्न भवति, रुचादिग्रहणेन तेषामग्रहणात् । तर्हि किमादिग्रहणेनेत्याह-आदिग्रहणाच्चेति रुचादिङानुबन्धादिति । समाहरेण सुखनिर्देशे सिद्धे यद् बहुवचनम्, तद्वचनाच्च 'निविशते' इत्यादि सिध्यतीति चकारेण सूच्यते ।। ४९२ । [क० च०]
कर्तरि० । पूर्वसूत्रे व्यतिक्रमनिर्देशात् पृथग् योगाद् वा कर्मवदिति नानुवर्तते ‘आत्मनेपदानि भावकर्मणोः” (३ ।२।४०) इत्यत आत्मनेपदानीत्यनुवर्तते प्रकृतत्वात् । गणे रुचादिङानुबन्धेभ्य आत्मनेभाषा इत्यस्य पठितत्वाच्च । ' शीङः' इति वृत्तिः । ननु प्रयोगे ङकारस्यादर्शनादेव ङानुबन्धो गम्यते किमनुबन्धग्रहणेन, ङकारेऽकारं दत्त्वा ‘तेभ्यः’ इति सूत्रं निर्दिश्यतां चेत् ? तर्हि सुखार्थम् । ननु 'रुच' एवादिर्येषाम् इत्युक्ते कथं ‘लभते, द्योतते’ इत्यादौ आत्मनेपदमित्याह - रुच इत्यनुदात्तानुबन्धोपलक्षणम् इति वृत्तिः । प्रसङ्गतः परस्मैपदस्योभयपदस्य च युक्तिमाह - ' ऊर्ध्वमादत्ते इति वृत्तिः' । ननु यदि रुचधातुरिहोपलक्षणं तदादिग्रहणेन किम् फलमित्याह - आदीति वृत्तिः । वृत्तौ चकारः पञ्जीकृतैव व्याख्यातः । पक्षी - अथ रुचादेरनुबन्धेन किम् प्रमाणम् इत्याशङ्क्याह – अथवेति । 'काशे स्पन्द कुशे स्पन्द स्पन्द त्वं शक्रमस्तकें' इति 'गणकृतमनित्यम्' (का० परि० २९) इति परस्मैपदमेव । 'बलन्ति शलभाः पदानि परितः ' इति, तथा 'बलद्बाधाम्' इति च चक्षिङो ङानुबन्धकरणादिति । वयं तु 'बल प्राणने ' (१।५५० ) इत्यस्य रूपमिति ब्रूमः ।। ४९२ |
[समीक्षा]
'रोचते, वर्धते, शेते, आचष्टे, सूते, आस्ते, वस्ते' आदि प्रयोगों के सिद्ध्यर्थ पाणिनि तथा शर्ववर्मा दोनों ही आचार्यों ने आत्मनेपद का विधान किया है । पाणिनि का सूत्र है “अनुदात्तङित आत्मनेपदम् " (अ० १ । ३ । १२) । इसके द्वारा अनुदात्तेत् तथा ङित् धातुओं से आत्मनेपद होता है । शर्ववर्मा ने अनुदात्तेत् धातुओं को रुचादिगण में पढ़ा है । अतः उनके निर्देश में 'रुचादि' शब्द का पाठ है । आचार्य दुर्गसिंह ने ६६ गणसूत्र रुचादिगण में पढ़े हैं । जैसे- “नेर्विश्" - निविशते । " विपराभ्यां जि" - विजयते, पराजयते । " आशिषि नाथ : " - सर्पिषो नाथते आदि ।
1
[विशेष वचन ]
१. ऊर्ध्वमादत्ते इत्युदात्तः तद्विपरीतश्चानुदात्तः । उदात्तानुदात्तयोर्मिश्रश्च