________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
२७१ ६. पूर्वाचार्यास्तु संज्ञामाचक्षते । कर्मैव कर्मवत् कर्तुरिह कर्मणा क्रियाकृतमेव सादृश्यम् । कर्मणा तुल्यक्रियः कर्ता कर्मसंज्ञो भवतीत्यर्थः । (दु० टी०)।
७. द्वाविहात्मानौ अन्तरात्मा शरीरात्मा च |अन्तरात्मा तत् करोति येन शरीरात्मा सुखदुःखमनुभवति, शरीरात्मा च तत् करोति येनान्तरात्मा सुखदुःखमनुभवति । आत्मेति गम्यमानमपीह सुखार्थं प्रयुज्यते (दु० टी०)।
८. कार्यातिदेशोऽयमिति । अतिदिश्यापि शास्त्रं व्यपदेशं वा पुनस्तत्प्रतिबन्धं कार्यमन्वेष्टव्यम् । तस्माद् वरं कार्यातिदेश एव लाघवादिति भावः (दु० टी०)।
९. पदसंस्कारकमेव व्याकरणम् (दु० टी०)।
१०. द्विविधो ह्यत्रात्मेति अन्तरात्मा बहिरात्मा च । अन्तरात्मा सुखदुःखाश्रयः बहिरात्मा च शरीरलक्षणः । तत्रान्तरात्मा तत् करोति येन बहिरात्मा सुखदुःखमनुभवतीति । बहिरात्मा च तत् करोति येनान्तरात्मा च सुखदुःखमनुभवतीति अन्तरात्मगतया क्रियया बहिरात्मनो दुःखानुभवनमेव हननं तथा बहिरात्मगतया क्रियया च अन्तरात्मन इति भेदः (वि० प०)।
११. इह निमित्तव्यपदेशरूपशास्त्रकार्यभेदादतिदेशोऽनेकविधः (वि० प०) । [रूपसिद्धि]
१. लूयते केदारः स्वयमेव | लूञ् + यण् + ते । प्रकृत सूत्र से कर्मवद्भाव होने के कारण 'लूञ् छेदने' (८।९) धातु से वर्तमान अर्थ में आत्मनेपद प्रथमपुरुष - एकवचन 'ते' प्रत्यय, यण् प्रत्यय तथा 'केदारः' पद में प्रथमा विभक्ति का प्रयोग |
२. अभेदि कुशूलः स्वयमेव | अट् + भिद् + त - इच् । 'भिदिर विदारणे' (६।२) धातु से प्रकृत सूत्र द्वारा कर्मवद्भाव होने के कारण अद्यतनी- प्रथमपुरुष - एकवचन 'त' प्रत्यय, अडागम, त को इच् आदेश तथा इकार को गुणादेश ।
___३. पच्यते ओदनेन स्वयमेव । पच् + यण् + ते । कर्मवद्भाव होने से 'डु पचष् पाके' (१।६०३) धातु से वर्तमाना अर्थ में ते-प्रत्यय, “सार्वधातुके यण् (३।२।२१) से यण् प्रत्यय तथा ण् अनुबन्ध का प्रयोगाभाव ||४९१।
४९२. कर्तरि रुचादिङानुबन्धेभ्यः [३।२।४२] [सूत्रार्थ]
कर्तृवाच्य में = कर्ता अर्थ विवक्षित होने पर रुचादिगणपठित तथा ङानुबन्ध वाली धातुओं से आत्मनेपद होता है ।।४९२ ।