________________
२२९
तृतीये आख्यातायाये द्वितीयः प्रत्ययपादः [दु० वृ०]
पुषादिद्युतालुकारानुबन्धार्तिसर्तिशास्तिभ्योऽण् परो भवति कर्तर्यद्यतन्यां परस्मैपदे परतः । पुषादि- गृधु अभिकाङ्क्षायां यावत् । अपुषत्, अशुषत् । धुतादि । अद्युतत्, अश्वितत् । लुकारानुबन्धाः -अगमत्, अघसत् । ऋ सृ गतौ- आरत्, असरत् । शासु अनुशिष्टौ - अशिषत् । परस्मा इति किम् ? व्यद्योतिष्ट । धुतादीनामात्मनेपदमप्यस्ति इति । इरनुबन्धाद् वा वक्तव्यम् – अरुधत्, अरौत्सीत् । जु-श्वि-स्तन्भु-मुचु - म्लुचुग्लुचां वा वक्तव्यम् । ज-अजरत् - अजारीत् । श्वि-अश्वत्, अश्वयीत् । स्तन्मुः । सौत्रोऽयं धातुः- अस्तभत्, अस्तम्भीत् । अय़चत्, अम्रोचीत् । अम्लुचत्, अम्लोचीत् । अग्लुचत्, अग्लोचीत् । स्तेये गतावपि वर्तते ।। ४७८।
[दु० टी०]
पुषादि० । ससिचोरपवादः । ननु च क्रैयादिकोऽपि पुषादिरस्ति । 'पुष पुष्टी, मूष स्तेये, खव भूतिप्रादुभवि' (१।२२८, २१८; ८।५०) ? सत्यम्, एषां ग्रहणे टुकारानुबन्धत्वमेव विदध्याद् इति ? तर्हि भौवादिकस्य प्राप्नोति । 'पुष पुष्टी, विषु श्लिषु प्रषु प्लुषु उष दाहे' (१।२२८, २२९) इत्यादयो नानानुबन्धा दृश्यन्ते, लुकारानुबन्धाः कर्तुं न शक्यन्ते । नैवम्, स्थापिबत्योः सिचो लुविधानात् । तस्मात् परिशिष्टोऽत्र देवादिक इति भावः । विशिष्टेन धुतादिना साहचर्यात् पुषादिसामान्यमपि नाशक्यते, तेन अपोषीत् । यणा निर्दिश्य पुष्यादीति पठन्त्येके | कृपूपर्यन्ता द्युतादयस्तदनन्तरं वृत्करणाद् विशिष्टानुबन्धत्वात् लुदनुबन्धा न कृताः। प्रत्येकमादिशब्दः पुषश्च धुतादिश्चेति विप्रतिपत्तिनिरासार्थः । तृकार इत्युक्तेऽनुबन्धो गम्यते, गम्लुप्रभृतीनां लकारस्यानुबन्धत्वात् । किन्तु प्रतिपत्तिगौरवं स्यात् । ' सृ गतौ' (२।७४) इति लुविकरणयोरेव ग्रहणं शास्तिना साहचर्यात् । 'सृ गती, ऋ प्रापणे' (१।२७४, २७५) चेति भौवादिकयोर्न ग्रहणं भवति । आसार्षीत्, आर्षीत् ।
अन्ये त्वाहुः- 'ऋ - स्' इति जुहोत्यादिकावेव निर्दिष्टौ, द्विर्वचनं तु न स्यात् सूत्रत्वाद् इति । कथन्तर्हि "अर्तिहीब्ली०" (३।६।२२) इति अर्ते:च्छेः सर्तेर्वेति ? सत्यम् । अत्र धातुनिर्देशमात्रे तिप् प्रतिपत्तव्यः, विशेषस्याविवक्षायां विकरणो न स्यात्, अतो भौवादिकाभ्यामप्यणा भाव्यमित्येके । तिप् - निर्देशश्चेक्रीयितलुग्निवृत्त्यर्थः इत्यप्ययुक्तम्, 'अरारीत् - असासारीत् - अशासीत्' इति छान्दसत्वात् । येऽपि चेक्रीयितलुगन्तं भाषायामिच्छन्ति तेऽपि 'आरारत् - असासरत् - अशासत्' इत्येव प्रतिपन्नाः । धुतादय