________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
२०९
[रूपसिद्धि]
१. ईहाचक्रे । ईह् + आम् + कृ + ए । 'ईह चेष्टायाम् ' (१ |४४६) धातु से परोक्षासंज्ञक आत्मनेपद प्रथम पुरुष एकवचन 'ए' प्रत्यय, आम् प्रत्यय, कृ का अनुप्रयोग तथा द्विर्वचनादि ।
२-३ . उब्जावकार । उब्ज् + आम् + कृ + अट् । उञ्छाञ्चकार । उच्छू + आम् + कृ + अट् । शब्दसाधनप्रक्रिया पूर्ववत् || ४६९ ।
४७०. उषविदजागृभ्यो वा [ ३।२।२० ]
[ सूत्रार्थ ]
‘उष् - विद् - जागृ' इन तीन धातुओं से आम् प्रत्यय पर में होता है परोक्षा विभक्ति के परे रहते ॥ ४७० |
[दु० वृ०]
उषादिभ्य आम् परो भवति वा परोक्षायाम् परभूतायाम् । जागर्त्तिना सहचरितो विदिरदादिः । ऊषाञ्चकार । उवोष, विदाञ्चकार, विवेद, जागराञ्चकार, जजागार || ४७० |
[दु० टी० ]
उषविद० । 'उष दाहे, विद ज्ञाने' (१।२२९; २।२७) । भाष्ये तु साहचर्यं न चिन्तितम् । ‘जागृ निद्राक्षये' (२ । ३६) अनेकस्वरत्वान्नित्ये प्राप्ते वाविधानम् || ४७० |
[वि० प० ]
उषविद० । जागर्त्तिनेत्यादि । 'विद सत्तायां दिवादी, विद्लृ लाभे तुदादौ, विद विचारे रुधादी, विद ज्ञाने अदादौ, जागृ निद्राक्षये' (३ | १०९; ५|९; ६ । २४; २।२७, ३६) इत्यनेनादादिकेन साहचर्याद् विदिर्शानार्थ एवेत्यर्थः । उवोष इति । “नामिनश्वोपघाया लघोः” (३|५|२१) इति गुणे कृते " अभ्यासस्यासवर्णे” (३|४|५६) इत्यभ्यासस्योकारस्योवादेश इति । विदाञ्चकार इति । विदेर्लघूपधस्यापि गुणो न भवति आमि विदेरेवेति प्रतिषेधात् ॥ ४७० ।
[क० च०]
उष० । जागर्त्तिना सहचरित इति वृत्तिः । उषजागृभ्यां परस्मैपदिभ्यां साहचर्यात् परस्मैपदस्यैव प्राप्तिरिति न्यासः । जागर्तेरनेकस्वरत्वात् पूर्वेणैव सिद्धौ इहोपादानं विकल्पार्थम्, तत्साहचर्याद् उषविदोरपि विकल्पो भविष्यति किं वाशब्देनेति न वाच्यम् " ऊर्णोतेर्गुणः" (३ | ६ | ८५) इतिवत् पूर्वविकल्पः स्याद् उत्तरत्र च न वर्तते ॥ ४७० ।