________________
२०६
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. दयाञ्चक्रे | दय् + आम् + कृ + ए । 'दय दानगतिहिंसादानेषु ' (१ । ४०८ ) धातु से परोक्षासंज्ञक उत्तमपुरुष एकवचन ए- प्रत्यय, आम् प्रत्यय, कृ का प्रयोग तथा द्विर्वचनादि ।
-
२- ३. पलायाञ्चक्रे | परा + अय् + आम् + कृ + ए । आसाञ्चक्रे । आस् + आम् + कृ + ए । शब्दसाधनप्रक्रिया पूर्ववत् ||४६८ |
४६९. नाम्यादेर्गुरुमतोऽनृच्छः [३।२।१९]
[सूत्रार्थ]
इस
नामिसंज्ञक वर्ण जिसके आदि में हो तथा जिसमें गुरुसंज्ञक वर्ण हो, प्रकार की धातु से परोक्षाविभक्ति में आम् प्रत्यय पर में होता है 'ऋच्छ' धातु को छोड़कर ।। ४६९।
[दु० वृ०]
नाम्यादेर्गुरुमतो धातोरृच्छवर्जिताद् आम् परो भवति परोक्षायां परभूतायाम् । ईहाञ्चक्रे, उब्जाञ्चकार, उञ्छाञ्चकार । कथम् इयेष, उवोष ? नायं धातुसंज्ञातो नित्यं गुरुमान् | अनृच्छ इति किम् ? आनर्च्छ । व्यवस्थितवाधिकारात् । प्रोर्णुनाव || ४६९ । [दु० टी०]
नाम्यादेः । कथमित्यादि । इषेर्लघूपधाद् गुणे गुरुमत इत्यनेन आम् प्राप्नोतीति । उषेश्च “उषविदजागृभ्यो वा ” ( ३ । २ । २०) इत्यनेन आम् विभाषितः । पक्षे कृते गुणे पश्चाद् आम् उवोषाञ्चकारेति प्राप्नोति, गुरुमद्वचनं तर्हि किमर्थम् " अयुत्तमे वा" “ अस्योपधाया दीर्घो वृद्धिश्च नामिनाम् ” (३ | ६ |५) विभाषया वक्ष्यति । अहम् इयज, अहम् उवप । “परोक्षायामभ्यासस्योभयेषाम् ” ( ३।४।४) सम्प्रसारणे नाम्यादित्वमस्तीति,नैवम् । लाक्षणिकत्वात् ? सत्यम् ? ऋच्छेः प्रतिषेधो ज्ञापयति नात्र लाक्षणिकी वृत्तिरित्याह – नायमित्यादि । धातुसंज्ञाकालम् आश्रित्य यो धातुर्नित्यं गुरुमान् । नित्ययोगे मन्तुरयम् | उछि उञ्छे, नागमे सति भवति । उञ्छाञ्चकारेति 'उछी विवासे' (१।६२; ५।२३) छस्य द्वित्वे भवति । विहितविशेषणं वा । गुरुमतो या विहिता परोक्षा अन्तरङ्गत्वान्नागमे छस्य द्वित्वे पश्चात् परोक्षेत्यर्थः । विहितविशेषणस्य ऋच्छप्रतिषेध एव लिड्गम् । ननु “ऋच्छ ऋतः " ( ३।६।१७) इति गुणः परोऽन्तर
ङ्गश्च प्रकृत्याश्रितत्वाद् गुणे सत्यनाम्यादित्वाद् आम् न भविष्यति किम् ऋच्छप्रतिषेधेन न च धातुसंज्ञातः प्रागुपदेशनिवृत्त्यर्थं ज्ञापकं सफलमिति । यस्माद् इयेषेति