________________
२०४
कातन्त्रव्याकरणम्
धातु से परोक्षासंज्ञक प्रथमपुरुष – एकवचन ‘अट्' प्रत्यय, प्रकृत सूत्र से आम् प्रत्यय, "आमः कृञनुप्रयुज्यते'' (३।२।२२) से कृ का अनुप्रयोग ( चकासाम् + कृ + अ), "चण्परोक्षाचेक्रीयितसनन्तेषु' (३।३।७) से कृ का द्विर्वचन, पूर्ववर्ती कृ की अभ्याससंज्ञा, “ऋवर्णस्याकारः'' (३।३।१६) से ऋ को अ, "कवर्गस्य चवर्ग:" (३।३।१३) से क् को च्, “अस्योपधाया दी? वृद्धिर्नामिनामिनिचट्सु" (३।६।५) से ऋ को आर्, “मोऽनुस्वारं व्यञ्जने" (१।४।१५) से म् को अनुस्वार तथा “वर्गे तद्वर्गपञ्चमं वा' (१।४।१६) से अनुस्वार को ञ् आदेश ।
२. कासाञ्चक्रे । कास् + आम् + कृ + ए । 'कासृ शब्दकुत्सायाम्, कासृ दीप्तौ' (१।४३९, ४४०) धातु से परोक्षासंज्ञक उत्तमपुरुष-एकवचन ए-प्रत्यय, आम् प्रत्यय, कृ का अनुप्रयोग, द्विवंचन, अभ्याससंज्ञक, ऋ को अ, क् को च् तथा ऋ को र आदेश ।
___३. लोलूयाञ्चक्रे | पुनः पुनर्ललाव । लू + य + आम् + कृ + ए | ‘लूञ् छेदने' (८।९) धातु से "धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे" (३।२।१४) से चेक्रीयितसंज्ञक य-प्रत्यय, द्विर्वचन, लोलूय' की “ते धातवः' (३।२।१६) से धातुसंज्ञा, परोक्षासंज्ञक उत्तमपुरुष – एकवचन ए-प्रत्यय, आम्, कृ का अनुप्रयोग तथा द्विर्वचनादि कार्य ।
४. चिकीर्षाञ्चकार | चिकीर्ष + आम् + कृ + अट् । सन्प्रत्ययान्त कृ धातु = चिकीर्ष से परोक्षासंज्ञक प्रथमपुरुष – एकवचन अट्-प्रत्यय, आम्, कृ का अनुप्रयोग तथा द्वित्वादिकार्य ।
५-७. दरिद्राञ्चकार । दरिद्रा + आम् + कृ+ अट् | चुलुम्पाञ्चकार | चुलुम्प + आम् + कृ + अट् । स्वाञ्चकार । स्वमिवाचचार । स्व + आयि + आम् + कृ + अट् । रूपसिद्धिप्रक्रिया पूर्ववत् ।। ४६९ ।
४६८. दययासश्च [३।२।१८] [सूत्रार्थ]
'दय् - अय् - आस' धातुओं से पर में आम् प्रत्यय होता है परोक्षासंज्ञक विभक्ति के परवत होने पर || ४६८ ।