________________
२००
कातन्त्रव्याकरणम्
[वि० प०]
ते धातवः । अथ किमर्थमिदं यावता यिन्नादयः प्रत्यया इच्छादिषु धात्वर्थेषु विधीयन्ते, ततस्तदन्ता : शब्दाः प्रत्ययार्थस्य प्रधानत्वादुपसर्जनीभूतप्रकृत्यर्था इच्छादिक्रियामाचक्षाणा : क्रियाभावो धातुरित्यनेनैव लब्धधातुव्यपदेशा इत्याह -- अशुद्धत्यादि । अशुद्धा क्रिया येषां तेऽशुद्धक्रियास्तेषां भावोऽशुद्धक्रियत्वम्, नामार्थसम्मिलितेच्छादिक्रियावाचित्वादशुद्धक्रियत्वम्, तस्माद् वचनम्, तत्र हि क्रियां भावयतीति भावयतिना शुद्धक्रियानिष्ठ एव शब्द उच्यते स्वभावात् तर्हि चिकीर्षादीनां किमनेन धातुत्वं विधीयते । ते ह्यन्त वान्वितकरणादिक्रियेच्छाविषयत्वात् शुद्धक्रियाभिधायिन एव । येऽपि गोपायप्रभृतयः स्वार्थिकप्रत्ययान्तास्तेऽप्यविचलितस्वार्थाभिधेयत्वात् क्रियाभावा एवेत्याह – इतरेषामित्यादि । डुकृञ्प्रभृतयो हि गणे प्रसिद्धा न चिकीर्षादय इति तेषां धातुत्वं न स्यात् । ननु "क्रियाभावो हि धातुः" (३।११९), ततो गणेऽप्रसिद्धिः कोपयोगिनीत्याह - सुखार्थमिति ।प्रायेण गणपठितानामेव धातुत्वं मन्दधियः पश्यन्तोऽन्येषां न मन्येरन्निति भावः ।। ४६६ ।
[क० च०]
ते धातवः । यद्यपि तच्छब्देनात्र सन्नादीनामेवानुवर्तनम, तथापि तदन्तविधिना सन्नाद्यन्ता उच्यन्ते इत्याह-सन्नाद्यन्ता इत्यादि वृत्तिः। 'ऋतीयते, कामयते' इति उदाहरणद्वयं वृत्तौ विद्यते एव । टीकायामेतदाहरणस्य प्रसिद्धिवशादङ्गीकृतत्वाद् अशुद्धक्रियत्वाद् वचनमिति वृत्तिः । ननु कथमेतद् यावता लाक्षणिकत्वादेव धातुसंज्ञा न प्राप्नोति । नैवम्, पूर्ववत् सनन्तादित्यादिवचनाल्लाक्षणिकस्यापि धातुत्वमिति न दोषः ।।४६६।
[समीक्षा]
'मीमांराते, चिकीर्षति, पुत्रीयति, पुत्रकाम्यति, श्येनायते, कारयति, चोरयति' आदि प्रयोगों के सिद्धयर्थ 'मीमांस, चिकीर्ष, पुत्रीय, श्येनाय, कारि' आदि की धातुसंज्ञा होनी आवश्यक है | पाणिनि तथा शर्ववर्मा दोनों ने ही इनकी धातुसंज्ञा की है । एतदर्थ पाणिनि का सूत्र है - "सनाद्यन्ता धातवः' (अ० ३।१।३२)। पाणिनीय व्याकरण में १२ प्रत्यय गिनाए गए हैं, जिनसे बनने वाले शब्दों की धातु संज्ञा उक्त सूत्र द्वारा निर्दिष्ट है | १२ प्रत्यय इस प्रकार हैं - १. सन् । २. क्यच् । ३. काम्यच् । ४. क्यङ् । ५. क्यष् । ६. आचार क्विप् । ७. णिच् । ८. यङ् । ९. यक्। १०. आय । ११. ईयङ् । १२. णिङ् । इन्हें एक श्लोक में इस प्रकार निबद्ध किया गया है।