________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
१९५ पुनर्वा कुटिलं क्रामति । क्रम + य +ते । “अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य" (३।३।३१) से 'च' के बाद अनुस्वार का आगम । लोलुप्यते । भृशं पुनः पुनर्वा गर्हितं लुम्पति । लुप् + य + ते । सासयते । पुनः पुनर्गर्हितं वा सीदति । सद् + य + ते । चधूर्यते । भृशं पुनः पुनर्वा गर्हितं चरति । चर् + य + ते । जाप्यते । पुनः पुनर्भृशं वा गर्हितं जपति । जप् + य + | "जपादीनां च" (३।३।३२) से ज से उत्तरवर्ती अनुस्वार का आगम । जअभ्यते । पुनः पुनर्भृशं वा गर्हितं जभते । जभ् + य + ते । दन्दह्यते | पुनः पुनर्वा गर्हितं दहति । दह + य + ते । दन्दश्यते । भृशं पुनः पुनर्वा गर्हितं दशति । दश् + य + ते । “अनिदनुबन्धानामगुणेऽनुषङ्गलोपः" (३।६।१) से नकार का लोप । निजेगिल्यते | भृशं पुनः पुनर्वा गर्हितं निगिलति । नि + गृ + य + ते | "ऋदन्तस्येरगुणे' (३।५।४२) से क्रू के स्थान में इर्, “कवर्गस्य चवर्गः" (३।३ । १३) से ग् को ज् आदेश तथा "गिरतेश्चेक्रीयिते'' (३।६।९८) से र् को ल् आदेश । अन्य प्रक्रिया पूर्ववत् ।।४६४।
४६५. गुपूधूपविच्छिपणिपनेरायः [३।२।१५] [सूत्रार्थ ] 'गुपू' आदि पाँच धातुओं से स्वार्थ में आय प्रत्यय होता है ।।४६५ | [दु० वृ०]
गुपूप्रभृतिभ्य: आय: परो भवति स्वार्थे । गोपायति, धूपायति, विच्छायति, पणायति, पनायति । पनिसहचरित इह पणिः स्तुत्यर्थ इत्यन्ये | ऋतेीयङ् वक्तव्यः । ऋतीयते । डकार आत्मनेपदार्थः । णकारोऽगुणार्थः । कमेरिनङ् कारितं च । कामयते । व्यवस्थितवाऽधिकारादायादयोऽसार्वधातुके वा भवन्ति- गोपायिता, गोप्ता, गोपाया, गुप्तिः । ऋतीयिता, अर्तिता । कामयिता, कमिता ।। ४६५ ।
[दु० टी०]
गुपू० । ऊदनुबन्धाद् ‘गुपू रक्षणे' (१।१३२), न तु गुप गोपनकुत्सनयोरिति । 'तप धूप सन्तापे, लिश विछ गतौ' (१।१३३; ५।५६) केचिद् धूपविच्छौ चुरादावपीत्याहुः, न तयोर्विकल्पितेनो वादिकगुपधातुना साहचर्याद् धूपति विच्छतीति भवति । पनीत्यादि । पणिर्व्यवहारे स्तुतौ च, पनिः स्तुतावेव पनिसहचरितः पनिना सहाव्यभिचरितसंवन्धः स्तुत्यर्थ एव पणिरिष्यते न तु व्यवहारार्थो व्यभिचारात् । अन्ये एक इति, तेषां शतस्य पणते, व्यवहरतीति प्रयोगो भवति । भट्टिकाव्ये पुनरस्मादायो दृश्यते । यथा -