________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
१८१ ४. चोरयति, चिन्तयतीति वृत्तिः । ननु “इयजादेरुभयम्' (३।२।४५) इत्यात्मनेपदमपि स्यात् ? नैवम्, गणे आत्मनेभाषेति पाठबलात् सर्वत्र नोभयपदमिति (क० च०)।
[रूपसिद्धि]
१. चोरयति । चुर् + इन् + अन् + ति । 'चुर् स्तेये' (९।१) धातु से स्तेय (चौर्य) अर्थ में प्रकृत सूत्र द्वारा इन् प्रत्यय, “नामिनश्चोपधायाः" (३।५।२) से चुर् - घटित उ को गुण, "ते धातवः'' (३।२।१६) से 'चोरि' की धातुसंज्ञा, वर्तमानासंज्ञक प्रथम पुरुष - एकवचन 'ति' प्रत्यय, "अन् विकरणः कर्तरि" (३।२।३२) से अन् विकरण, इकार को गुण तथा अयादेश ।
२. चिन्तयति | चिन्त् + इन् + अन् + ति । पूर्ववत् प्रक्रिया ||४६१ । ४६२. इनि लिङ्गस्यानेकाक्षरस्यान्त्यस्वरादेर्लोपः [३।२।१२]
[सूत्रार्थ]
अनेक अक्षर वाले लिङ्ग से संबद्ध अन्त्यस्वरादि अवयव का इन् प्रत्यय के पर में रहने पर लोप होता है ।। ४६२।
[दु० वृ०]
स्वराणां मध्ये योऽन्त्यः स्वरः स एवादिर्यस्यावयवस्येति विग्रहः । न क्षरति न चलतीति प्रधानत्वादक्षरं स्वर उच्यते । इनि परे लिङ्गस्यानेकाक्षरस्य योऽवयवोऽत्यस्वरादिस्तस्य लोपो भवति । अतिहस्तयति, उपवीणयति । अनेकाक्षरस्येति किम् ? वाचयति ।"श्वेताश्वाश्वतरगालोडितहरकाणामश्वतरेतकलोपश्च" इति गणकारवचनादेव - श्वेताश्वमाचष्टे श्वेतयति । अश्वतरमाचष्टे अश्वयति । गालोडितमाचष्टे गालोडयति । ह्वरकमाचष्टे ह्वरयति । "तद्वदिष्ठेमेयःसु बहुलम्" - पटिष्ठः, पटिमा, पटीयान् । "मन्तुवन्तुवीनां लुक् च" इति गणे इण्मन्तमाचष्टे ईशयति । स्रुग्वन्तमाचष्टे सुचयति । स्रग्विणमाचष्टे खजयति ।।४६२ ।
[दु० टी०]
इनि । हस्तिंना अतिक्रामति, वीणया उपगायतीति अन्त्यस्वरमात्रत्वेऽपि आद्यन्तवदेकस्मिन्नित्युपचाराद् भवति । चुरादिगणसूत्राणामुदाहरणमुच्यते - श्वेताश्वेत्यादि । श्वेताश्वमाचष्टे, तेनातिक्रामति वा । यथासंख्यमनुदेशः समानानां भवति । तद्वदित्यादि । तस्मिन्निव तद्वत्, इनीवेत्यर्थः । पटिष्ठः, पटिमा, पटीयान् । इन्वदिति न कृतं लिङ्गविहितेनः परिग्रहार्थम्, अन्यथा वृद्धिगुणावप्याशङ्केत । मन्त्वित्यादि ।