________________
१७९
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः कर्तरि' (३।२ । ३२ ) से अन् विकरण, "नाम्यन्तयोर्धातुविकरणयोर्गुणः' (३।५।१ ) से इ को गुण ए तथा “ए अय्' (११२।१२) से अयादेश ।
२-१०. पाचयति । पनन्तं प्रयुङ्क्ते । पच् + इन् + अन् + ति । भिक्षा वासयति । वसन्तं प्रयुङ्क्ते । वस् + इन् + अन् + ति । कारीषोऽध्यापयति । अधीयानं प्रयुङ्क्ते । अधि + इङ् + इन् + अन् + ति । कथकः कंसं घातयति । कंसवधमाचष्टे । हन् + इन् + अन् + ति | सीतां हारयति। सीताहरणमाचष्टे | ह + इन् + अन् + ति | राजानमागमयति । राजागमनमाचष्टे। आङ् + गम् + इन् + अन् + ति। रात्रिं विवासयति । आरात्रि विवासमाचष्टे । वि + वस् + इन् + अन् + ति | उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्यमुद्गमयति । सूर्योदगमनमाचष्टे । उद् + गम् + इन् + अन + ति । पुष्येण चन्द्रं योजयति । पुष्येण चन्द्रयोगं जानाति। युज् + इन् + अन् + ति ।।४६० ।
४६१. चुरादेश्च [३।२।११] [सूत्रार्थ]
'चुर्' इत्यादि धातुओं से स्वार्थ में इन् प्रत्यय होता है और उसकी कारित संज्ञा भी होती है ।।४६१।
[दु० वृ०]
चुर् इत्येवमादिभ्यश्चेन् परो भवति स्वार्थे, स च कारितसंज्ञकः । चोरयति, चिन्तयति । कारितप्रदेशा:- "कारितस्यानामिड् विकरणे" (३ । ६ । ४४) इत्येवमादयः ।।४६१।
[दु० टी०]
चुरादेः । वचनसामर्थ्यात् स्वार्थ इति निश्चितम् । संवाहनं संवहः, तं करोति - संवाहयति । सहनं साहस्तं करोतीति साहयति । योजनविशिष्टं करोति योजयतीति विवक्षया सिद्धम् । चुरादिषु युजादयः पठितव्यास्तेषां विभाषया इन् इति एके । योजयति -योजति । पर्चयति – पर्चति । साहयति - सहति । स एवायं नागः सहति कलभेभ्यः परिभवम्' । युज्, पृच्, सह, ईर, ली, वृजी, M, रिच्, शिष्, तृप्, छद, मी, क्रथ, हिसि, ग्रथ, चीक, शीक, आङ: सद, जुष, श्रन्थ, ग्रन्थ, आप्, तनु, वच्, भू, मान, गर्ह, छ्दी, दृभी, मार्ग, कठि, मृजू, धृष, मृष, तप, वद, अर्च, अर्द, शुन्ध्, वृञ्, धूञ्, प्रीञ् । गणकृतमनित्यमिति | भू प्राप्तावात्मनेपदी - भावयते, भवते ।