________________
१६७
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः ७-९. भृशायते । अभृशो भृशो भवति । भृश + आयि + ते । उन्मनायते । अनुन्मना उन्मना भवति । उन्मनस् + आयि + ते । दुर्मनायते । अदुर्मना दुर्मना भवति । दुर्मनस् + आयि +ते । च्व्यर्थ में प्रकृत सूत्र द्वारा आयि प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
१०-११. बेहायते । अबेहत् बेहद् भवति । बेहत् + आयि + ते । शश्वायते । अशश्वत् शश्वद् भवति । शश्वत् + आयि + ते । उभयत्र तलोप तथा अन्य प्रक्रिया पूर्ववत् ।
१२-१८. पटपटायते । अपटपटा पटपटा भवति । पटपटा + आयि + ते । लोहितायते । अलोहितो लोहितो भवति । लोहित + आयि + ते । कष्टायते | कष्टाय कर्मणे क्रामति | कष्ट + आयि +ते । पापायते | पापाय कर्मणे क्रामति । पाप + आयि + ते । कक्षायते । कक्षाय कर्मणे क्रामति । कक्ष + आयि + ते । शत्रायते । शत्रुकर्मणे क्रामति । शत्रु+ आयि + ते । गहनायते |गहनकर्मणे क्रामति । गहन + आयि+ ते । च्व्यर्थ तथा क्रामति अर्थ में आयि प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
१९-२७. रोमन्थायते । रोमन्थं वर्तयति । रोमन्थ + आयि + ते । बाष्पायते | बाष्पमुद्वमति । बाष्प + आयि+ते । ऊष्मायते । ऊष्माणमुद्वमति । ऊष्मन् + आयि +ते । फेनायते । फेनमुद्वमति । फेन + आयि + ते । सुखायते | सुखं वेदयते । सुख + आयि + ते । दुःखायते । दुःखं वेदयते । दुःख + आयि + ते । शब्दायते । शब्दं करोति । शब्द + आयि + ते । वैरायते । वैरं करोति । वैर + आयि + ते । कलहायते | कलहं करोति । कलह + आयि + ते । भिन्न भिन्न अर्थों में प्रकृत सूत्र द्वारा आयि प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।।४५८। .
४५९. इन कारितं धात्वर्थे [ ३।२।९] [सूत्रार्थ]
क्रिया अर्थ में नाम (स्याद्यन्त) पद से पर में 'इन्' प्रत्यय होता है तथा उसकी ‘कारित' संज्ञा भी होती है ।।४५९।
[दु० वृ०]
धात्वर्थ: क्रिया | नाम्नः इन् परो भवति धात्वर्थे, स च कारितसंज्ञकः । हलिं कलिं गृह्णाति - हलयति, कलयति । एवं कृतयति, त्वचयति, वर्णयति । तूस्तानि विहन्ति-वितूस्तयति । वस्त्रं समाच्छादयति - संवस्त्रयति । वर्मणा संनह्यति संवर्मयति । चूर्णैरवध्वंसते अवचूर्णयति । तत् करोति तदाचष्टे । माण्टं करोति