________________
१४८
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. पुत्रीयति । पुत्रमिच्छति । पुत्रम् + यिन् + ति । ‘आत्मेच्छा' अर्थ में 'पुत्रम्' इस स्थाधन्त नाम - पद से प्रकृत सूत्र द्वारा यिन् प्रत्यय, इ-न् अनुबन्धों का प्रयोगाभाव, समाल, "तत्स्था लोप्या विभक्तयः' (२ | ५|२) से द्वितीया विभक्ति, अम् का लोप , "यिन्ववर्णस्य" (३।४।७८) से इत्व, "ते धातवः' (३।२।१६) से धातु संज्ञा, ति -प्रत्यय, अन् विकरण तथा "नाम्यन्तानां यणायि०" (३।४।७०) से इत्त्व को दीर्घ आदेश ।
२. घटीयति। घटम् आत्मनः इच्छति । घटम् + यिन् + ति । पूर्ववत् प्रक्रिया ।। ४५५।
४५६. काम्य च [३।२।६] [ सूत्रार्थ] आत्मेच्छा अर्थ में नाम पद से काम्य एवं यिन् प्रत्यय होते हैं ।।४५६। [दु० वृ०]
नाम्न आत्मेच्छायामर्थे काम्यः परो भवति , चकाराद् यिंश्च । एतच्चोत्तरार्थमेवानन्तर : काम्यो मा भूदिति । पुत्रमिच्छति पुत्रकाम्यति । इदंकाम्यति, स्व:काम्यति ।। ४५६ ।
[दु० टी०]
काम्य० । काम्येत्यविभक्तिकनिर्देशो मन्दमतिबोधार्थः । अन्यथा सकारान्त इत्यपि प्रतिपद्येत ! यिश्चेत्यादि ।यिन काम्य चेत्यर्थः । चकारसम्बन्धस्य काम्यस्याप्राधान्यादानन्तर्येऽपि सत्यनुवृत्तिर्न भवतीत्यर्थः । अत एव यिन्काम्याविति नैकयोगः । इष्टं च सिध्यति यिन् काम्य चेति प्रश्लेषनिर्देशेनेति । विपर्ययनिर्देशेन चकारः प्रत्याख्यातुं शक्यत एव, किन्तु विचित्रा हि सूत्रस्य कृतिर्बोधजननीति ।।४५६ ।
[क० च०]
काम्य० । न हि ककारोऽनुबन्धः प्रयोजनाभावात् । न हि यज्धातोः क्विपि कृते संप्रसारणम्, यथा उपयट काम्यतीति । तत्र सूत्रे यजाद्याश्रितस्यैव यणादेग्रहणात न पत्र यजिमाश्रित्य काम्यो विहितः इति न्यासः, धातोर्विधीयमानं संप्रसारणम्, धात्वाश्रितप्रत्यय एव भवतीति रक्षितः। अथ इदंकाम्पति-स्व:काम्यतीत्यादावेव काम्यस्य विषय : ग्यान । पुत्रकाम्यतीत्यादौ तु यिनो विषयबाधे किं प्रयोजनम्, नैवम् । नम्नः छायाः इत्यनुवृत्तौ कथं काम्यस्य विषयः संकुचित इति वाधिकाराद् व्याप्लिने ग्लन सूत्रे पक्षीपाठो नास्ति, तथापि क्वचित् पुस्तके पां