________________
१४५
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः इति कर्तरि षष्ठी, न ह्यकर्तरीच्छा वर्तते इति । नाम्नः इच्छा । सम्बन्धश्चेद् वचनाद् असम्बन्धेऽपि समासो गमकत्वात् । आत्मनीच्छा आत्मेच्छा वा सप्तमीसमासः, आत्मसंबन्धिनि पुत्रादाविच्छायां नाम्नो यिन्निति । भ्रात्राद्यपेक्षमाणो हि पुत्रादिशब्दो यिना सहैकार्थीभावमुपगन्तुमरामर्थः । तद् यथा - सापेक्षोऽयं गृहादिषु न समर्थः केनचित् सह किञ्चित् कर्तुमिति सापेक्षत्वमसामर्थ्यस्य हेतुत्वेनोपदिष्टम्, तस्मानास्ति वृत्तिरिति ।
__अन्य आह - ‘अघमिच्छति, दुःखमिच्छति' इति स्वपदापेक्षायां सामर्थ्यमस्ति । न चानिष्टं कश्चित् स्वकीयमिच्छति परस्येत्यर्थः । नैवं भवितव्यं सापेक्षतयैव । यदि चात्र सापेक्षत्वेऽपि स्यात् तदात्मनः पुत्रीयतीत्यपि स्यात् । न च शक्यं वक्तुमुत्पाद्यमानेन यिना आत्मार्थस्याविर्भूतत्वादात्मनोऽप्रयोग : इति प्रकृतिसमानाधिकरणस्यैव विशेषणस्य वृत्त्यन्तर्भावदर्शनात् । यथा अपूपाः पण्यमस्या अपूपिकेति । न तु भिन्नार्थस्य देवदत्तस्य गुरोः कुलं देवदत्तस्य गुरुकुलमिति देवदत्तपदं प्रयुज्यते एव स्वाम्यन्तरव्यवच्छेदकत्वात् तथेहाप्यात्मार्थस्य परव्युदासकत्वेनाश्रितस्यान्तर्भावो न युक्तः । कथन्तर्हि पुत्रस्यात्मीयभावावगम इति । लोकस्येच्छात्मविषयैवान्यस्य राजादेरश्रुतत्वाद् अप्रस्तुतत्वाच्च परविषया पुनर्नान्तरेण तद्वाचिशब्दप्रयोगमित्याह -- आत्मशब्द इत्यादि । आत्मग्रहणेन विना श्रुतस्यैव नाम्नः इच्छया संबन्धात् कृर्तवाचिनोऽपि नाम्नः स्याद् देवदत्तः इच्छतीति । आत्मग्रहणेन तु सति आत्मना कर्ता नाम्नः कर्मण इत्यर्थः सिद्धो भवति । एवं सति करणादपि भवतीत्याह - इच्छयेत्यादि । सापेक्षं वेति कर्मपदापेक्षणादसामर्थ्यमिति पक्षान्तरम् । नामग्रहणं वाक्यनिवृत्त्यर्थम्, वाक्यैकदेशोऽपि वाक्यम् इत्युपचारादित्यादिनापि विना न प्राप्नोतीति पदसमुदायो वाक्यमिति मतम् ।।४५५।
[वि० प०] __ नाम्नः । पुत्रीयतीति | "यिन्यवर्णस्य" (३।४।७८) इतीत्त्वम् । आत्मन इच्छा आत्मेच्छा । आत्मशब्दोऽन्तर्व्यापारपुरुषवचनः परप्रतियोगिवचनश्च संभवति । तत्र यद्याद्यस्यैव ग्रहणं स्यात् तदेच्छाया आत्मगुणत्वेन व्यभिचारासंभवादात्मन इच्छा आत्मेच्छेति विशेषणमनर्थकं स्वाद व्यवच्छेद्याभावात् । न ह्यनात्मन इच्छा संभवतीति परात्पनो निवृत्तिश्च न म्याद अतो द्वितीयस्य ग्रहणमित्याह - आत्मशब्द इत्यादि । आत्मन्यधि अध्यात्ममिति कारकार्थेऽव्ययीभावे सति अनन्तेति राग दिवचनादत् । तद् वक्तीत्यध्यात्मवचनः । परनिवृत्तिवचनोऽयमात्मशब्द आत्मेच्छायां भवंति; परेच्छायां न भवतीत्यर्थ: । यद्येवम् किमानमग्रहणेनेति, अन्यग्य देवदत्तादेर श्रुतवादेपितुरेवात्मसंबन्धिनीच्छा गम्यते इत्याह मन्दधियां सुखार्थ इति । अन्यथा “नान्न इच्छायाम्" इति सूत्रे