________________
१३१
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः आदादिकः ‘कि कित ज्ञाने' (२।७६) इति । अनिनन्तनिर्देशात् तिज्धातुभॊवादिक एव गृह्यते, न तु चौरादिकः । अथोभयग्रहणार्थमनिनन्तनिर्देश इति चेत्, कितगुपोभॊवादिकयो: साहचर्यात् तिजपि भौवादिक एव । यद् वा साहचर्यादित्यस्यैकगणपठितत्वादित्येवार्थः । एकगणनिर्दिष्टानां ग्रहणसम्भवे भिन्नगणनिर्दिष्टानां ग्रहणं न युक्तम्, यथा रामलक्ष्मणाविति । एषामर्थान्तरेऽपीत्यादि । सामान्यतस्त्यादीनामनभिधानमित्यर्थः । लक्ष्यवशात् तस्य प्रयोग इष्ट एवेत्याह – तथा जनिवध्योश्चेत्यत्रावधीति वक्ष्यति । तथा गोपनार्थस्यापि “कङ्कणझणत्कारं च किं गोपसे" इति, "माऽवधिष्टां जटायुषम्" इति च । अट पट इत्यादि । न हि इण्धातो रूपमिदम् "सनीणिडोर्गमिः" (३।४।८६) इति गम्यादेशे 'जिगमिषति' इत्येव तस्य भवतीति कश्चित् । तन्न, यावता ‘अर्थान् प्रतीषिषति' इत्यत्र पदार्थानधिगन्तुमिच्छतीत्यर्थः कर्तव्यः । ततश्च बोधने इण्धातोः सनि गमिरादेशो नास्त्यनभिधानात् । तथा च "इणो गमिरबोधने" (अ० २।४।४६) इति पाणिनिः । तर्हि कथम् अट पटेत्युक्तम् इण्धातोः कोऽपराध इति चेद्, उच्यते - इण्धातोर्बोधने वृत्तिर्नास्तीत्येतत् सर्वं "सनीणिडोर्गमिः" (३।४।८६) इत्यत्र वृत्तिपनीकृद्भ्यामुक्तम् ।।४५२ ।
[समीक्षा]
'गुप् गोपने, तिज निशाने, कित निवासे' (१।४६८; ३४८, २९१) धातुओं से निन्दा, क्षमा, व्याधिप्रतीकार अर्थों में सन् प्रत्यय का विधान पाणिनि तथा शर्ववर्मा ने समानरूप में ही किया है | पाणिनि का भी यही सूत्र है - "गुप्तिज्किद्भ्यः सन्' (अ० ३।१।५) । किस धातु से किस अर्थ में यह सन् प्रत्यय इष्ट है - एतदर्थ वृत्तिकार दुर्गसिंह ने इस प्रकार स्पष्टीकरण किया है -
गुपो वधेश्च निन्दायां क्षमायां च तथा तिजः।
संशये च प्रतीकारे कितः सत्रभिधीयते॥ इनसे भिन्न अर्थों में 'आय' आदि प्रत्यय होने पर ‘गोपायति, तेजयति, सङ्केतयति' शब्दरूप सिद्ध होते हैं |
[विशेष वचन]
१. 'जुगुप्सते, तितिक्षते, चिकित्सति' इति यतो गणे पठेदिति अतोऽर्थविशेष ऊहितव्यः इति (दु० टी०)।
२. तिकिद्भ्यां भौवादिकाभ्यां निरनुबन्धाभ्यां साहचर्याद् ‘गुप् गोपनकुत्सनयोः' (१।४६८) इति भौवादिकोऽपि निरनुबन्ध एव गृह्यते, न तु 'गुप्