________________
कातन्त्रव्याकरणम्
३. अर्थात् पूर्वं कर्म इति प्रकृतिः प्रत्ययवाच्यः कर्तेति न दुष्यति, अभिधानाद् व्यवस्थितवाधिकाराच्चेति (दु० टी० ३ | २|७) ।
४.
वर्णनाशोऽपि दृश्यतेऽभिधानादिति भावः (दु० टी० ३।२।८ ) | ५. अभिधानादिह वर्णनाशो वेदितव्य इति भावः (वि० प० ३।२।८) । [लोकतः सिद्धेः ]
१. सार्वधातुकं नपुंसकं लोकतः सिद्धम् (दु० टी० ३ । १ । ३४) । २. लोके कर्त्राद्यर्थविशिष्टोऽनेकरूपः पदार्थः पदेनैव गम्यते नावयवेन (दु० टी० ३।२।३१) ।
३. स च व्यपदेशिवद्भावो लोकतः सिद्धः (दु० टी० ३ | ३|१) । ४. यस्तु लोकतः सिद्धस्तत्र किं यनेनेति भावः (दु० टी० ३ | ३|१) । ५. व्यपदेशिवद्भावश्च लोकत एव सिद्धः (वि० प० ३।३।१) ।
६. प्रयोक्तर्व्याप्तुमिच्छा वीप्सा, तस्यां गम्यमानायां द्विर्वचनं लोकत एव सिद्धम्, ततः किं विशेषवचनेनेति भावः । तथेति लोकोपचारादित्यर्थः (वि० प० ३ | ३ | १) ।
[लोकोपचारात्]
१. अर्थस्य वर्तमानादेर्विभञ्जनाद् विभक्तय उच्यन्ते लोकोपचारात्, किं संज्ञाविधानेनेति भावः (दु० टी० ३|१|१) ।
२. तथापि लोकोपचाराद् यथा द्विर्वचनं यथाभिधानं तथा एकपदनिबन्धनं कार्यमपि बोध्यम् (क० च० ३।१।२१) ।
३. यथा प्रकृतिसंज्ञा लोकोपचारात् तथा प्रत्ययसंज्ञेति (दु० टी० ३।२।१) । ४. लोकोपचारादित्येतेन "उच्चैरुदात्तः, नीचैरनुदात्तः, समाहारः स्वरितः” (अ० १।२।२९, ३०, ३१) इत्युदात्तादिसंज्ञां प्रति सूत्रत्रयं न वक्तव्यम् (वि० प० ३ | २|४२) ।
५. तथा च लौकिकव्यवहारः - कदा पुष्येण चन्द्रो योजयितव्यो भवतेति (वि० प० ३।२।१० ) ।
[विवक्षातः ]
१. नैवं लौकिकी विवक्षा विधीयते (वि० प० ३।१।७) ।
२. हेतुविवक्षायामिन् (दु० टी० ३|१|९) ।
३. परैस्तु सम्प्रति द्रव्यसमवेतास्वपि क्रियासु अतीतानागतविवक्षा लौकिकीति मन्यते (दु० टी० ३।१।११)।
४. सतोऽपि चाविवक्षा | यथा अनुदरा कन्येति (दु० टी० ३।१।१६) । ५. सतोऽपि चाविवक्षा । यथा अलोमिका एडका इति । असतोऽपि च विवक्षा | यथा समुद्रः कुण्डिकेति (दु० टी० ३ | १ | १६) ।