________________
९६
कातन्त्रव्याकरणम्
[समीक्षा]
विधि आदि अर्थों में कातन्त्रकार ने सप्तमी-पञ्चमी विभक्तियों का विधान किया है, इसके लिए पाणिनि ने लिङ् - लोट् लकारों का प्रयोग किया है - "विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्, लोट् च" (अ० ३।३।१६१, १६२)। कृत्रिमलोकव्यवहृत संज्ञाव्यवहार के अतिरिक्त और कोई अन्तर दोनों व्याकरणों में दृष्ट नहीं है।
[विशेष वचन]
१. विधिरज्ञातज्ञापनमेव । .... यत्र प्रत्याख्याने प्रत्यवायस्तन्निमन्त्रणम् । ... यत्र प्रत्याख्याने कामचारस्तदामन्त्रणम् । ...... सत्कारपूर्वको व्यापारोऽध्येषणम् । .... निरूपणा सम्प्रश्नः । ...याच्या प्रार्थना (दु० वृ०)।
२. पञ्चमी सप्तमी परस्मैपदवन्निरन्वया संज्ञेति । इच्छाप्रकाशने प्रार्थन एव सप्तमी - कामो मे भुञ्जीत भवान् । कथम् – 'कच्चिज्जीवति ते माता' प्रश्नमात्रस्य विवक्षितत्वात् (दु० टी०)।
३. अप्राप्तवचनं प्रवर्तकनिवर्तकरूपं विधिरिति कश्चित् । आप्तवचनव्यापारः प्रवर्तकरूप इत्यन्ये । अवश्यकर्तव्यतारूपः इत्यपरः । फलमपूर्वमेवेतीतरः । स्वर्गादिफलेषु योऽनुरागः स एव विधिरित्येके । इष्टसाधनता विधिरिति मतान्तरम् । तदुक्तम् -
शब्दस्तद्व्यापृतिः कार्यं फलं रागश्च पञ्चमः । इष्टाभ्युपायता चेति विधौ षट् प्रतिपत्तयः ।। (क० च०)।
४. निरूपणेति । परामर्श इत्यर्थः । संशयितस्यैकतरनिष्ठत्वेन निर्णेतुमिच्छा निरूपणा । किं किं नु भो व्याकरणमधीयते, ततश्छन्दोऽधीय, अध्ययनस्य निरूपणमित्यर्थः (क० च०)।
[रूपसिद्धि]
१. कटं कुर्यात् । कृ + उ +यात् । प्रकृत सूत्र से सप्तमीसंज्ञक यात्-विभक्ति, 'तनादेरुः" (३।२।३७) से उ - विकरण, ऋ के स्थान में अर्, अ को उ, तथा "ये च' (३।४।३८) से उ-विकरण का लोप ।
२. कटं करोतु | कृउ - तु ' पकृत सूत्र द्वारा पञ्चमीसंज्ञक तु - विभक्ति, ,उ-विकरण, क्र को गुण. उ को गुण ।
३-१४. इह भुञ्जीत । इह भुङ्क्तां भवान् । इहासीत, इहास्तां भवान् ।