________________
६५
तृतीये आख्याताध्याये प्रथमः परस्मैपादः ३. ओदनं भोक्ता | भुज् + ता । “युजिरुजि०" (३।७।२०) से इडागमनिषेध, “नामिनश्चोपधायाः' (३।५।२) से उकार को गुण तथा “चवर्गस्य किरसवर्णे' (३।६।५५) से जकार को ककारादेश ।। ४३१।
४३२. तासां स्वसंज्ञाभिः कालविशेषः [३।१।१६] [सूत्रार्थ]
उक्त सूत्रों द्वारा जिन वर्तमाना आदि विभक्तियों का विधान किया गया है, उनका ग्रहण उन संज्ञाओं के यौगिकार्थ के अनुसार ही होता है ।। ४३२।
[दु० वृ०]
तासां वर्तमानादीनां स्वसंज्ञाभिः कालस्य विशेषो ज्ञेयः । तेन वर्तमाने काले वर्तमानेति । वर्तते इति वर्तमानः प्रारम्भोऽपरिसमाप्तिः। मांसं न खादति, इह कुमाराः क्रीडन्ति, तिष्ठन्ति पर्वताः, कदा आगतोऽसि, एष आगच्छामि | कदा गमिष्यसि, एष गच्छामि । परोक्षेऽतीते काले परोक्षेति । अक्षाणां परं परोक्षम्, इन्द्रियाणामविषय इत्यर्थः । कथं सुप्तोऽहं किं विललाप, मत्तोऽहं किं विचचार, चित्तस्य विक्षेपात् । 'नाहं कलिङ्गं जगाम' इति गमनदोषभयात् प्रत्यक्षमप्यपहृते परोक्षे लोकविज्ञाते प्रयोक्तुर्दर्शनयोग्यत्वात् । परोक्षस्याविवक्षायां ह्यस्तन्यपि - अयजत्, इयाज । सतोऽपि चाविवक्षा | यथा अनुदरा कन्येति । ह्यस्तनेऽतीते काले ह्यस्तनी । ह्यो भवः कालो ह्यस्तनः । अद्य ह्यो वा अभुक्ष्महि' इति व्यामिश्रे सन्निधानादद्यतनी । अद्यतनेऽतीते मात्रेऽद्यतनी । अद्य भवोऽद्यतनः। आन्याय्यादुत्थानादान्यायाच्च संवेशनादहः । उभयतोऽर्धरात्रं लोकतः सिद्धम् । कथम् अमुत्रावासं सकलां रात्रिम्, जागरितो रात्रेरप्रभातत्वादद्यतनमिव कालं मन्यते ? यो मुहूर्तमपि सुप्तः, सोऽनद्यतनं जानन् अमुत्रावसमित्याह ।
'अगमाम घोषान्, अपाम पयः' इति ह्यस्तनस्याविवक्षैव । ह्योऽगमाम घोषान् इति पदार्थह्यस्तने ह्यस्तनी न वाक्यार्थ इति मतम् । क्रियातिपत्तावतीते काले क्रियातिपत्तिरिति । एधांश्चेदलप्स्यत ओदनमपक्ष्यत | भविष्यति क्रियातिपतने भविष्यन्त्येव । भविष्यति काले भविष्यन्ती भविष्यत्कालस्य भविष्यद्विशेषणात् । अद्य श्वो वा गमिष्यतीति श्वस्तनीमपि बाधते । आशीर्युक्ते भविष्यति काले आशीः ।