________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
इति पनिकापङ्क्तेराशयः । यत्तु पनीकृता तदर्थस्याभिहितत्वादित्युक्तं तदपि प्रथमाया अपि लिङ्गार्थेऽभिधानात् स्वरूपार्थेऽपि तस्याभिधानादिति कृत्वैवेत्यदोषः ।
ननु अनुकार्यानुकरणयोर्भेदपक्षेऽनुकरणस्यानुकार्यार्थस्य विद्यमानत्वेन सार्थकत्वाद् भवितुमर्हत्येव, तस्याश्च लिङ्गार्थेऽभिधानाद् अर्थोऽस्ति कथं गम्यमानेतिशब्देन तदर्थस्याभिहितत्वात् प्रथमा न वर्तते इति पत्रिकाकारणोच्यते ? सत्यम् । प्रथमाविभक्तिरित्यनेन विधीयमाना प्रथमा यत्र विशेष्यभूतो लिङ्गार्थः प्रतीयते तत्रैव भविष्यति । लिङ्गार्थस्य विशेष्यत्वं प्रथमया द्योत्यते इति प्रथमावच्छेदेनैव लिङ्गार्थस्य विशेष्यत्वेन प्रतीयते, ततश्च गम्यमानेनेतिशब्देन तदर्थस्य प्रथमद्योत्ये विशेष्यार्थस्याभिहितत्वाद् द्योतितत्वात् प्रथमा न वर्तते उक्तार्थत्वादिति शेषः । वर्तमानादिभिः किमिति वृत्तिः।
___ ननु किमर्थमिदं सूत्रं यावता तासां स्वसंज्ञाभिः कालविशेष इत्यत्र कालविशेषग्रहणात् “सम्प्रति वर्तमाना" (३।१।११) इत्यादिषु सामान्यकालाधिकारोऽस्तीत्यनुमीयते, सामान्यप्राप्तौ हि विशेषप्रतिपत्तिर्भवतीति, नैवम् । तदा हि "सम्प्रति वर्तमाना" (३।१।११) इत्यादिषु सूत्रेषु वर्तमानादिभिः कालैः किं धात्वर्थो विशिष्यते तत्साधनं वेति सन्देहः स्यात्, तस्मात् कर्तव्य एव कालाधिकार इति । अथ स्थितेऽपि कालाधिकारे सम्प्रति वर्तमानकाले यत् साधनं तस्मिन्नभिधेये वर्तमानादयो भवन्तीत्यर्थः कथं न स्यात् । न च तदा कालाधिकार एव व्यर्थः स्यादिति वाच्यम्, यतोऽसति कालाधिकारे विशेष्यभावात् साधनधात्वर्थयोर्विशेषकालप्रतिपत्तौ प्रत्ययः स्यात्, न साधनमात्रस्य धात्वर्थमात्रस्य वेति । विद्यमाने तु कालाधिकारे एकस्य साधनमात्रस्य क्रियाकालस्य विशेषकालप्रतिपत्तौ प्रत्ययो भवति, न तूभयोरिति । एतावतापि सूत्रस्य सार्थकत्वमिति ? नैवम्, “सम्प्रति वर्तमाना" (३।१।११) इत्यत्र 'काले सम्प्रति वर्तमाना' इत्येकयोगं न कृत्वा "क्रियाभावो धातुः" (३।१।९) इत्यस्य सान्निध्ये यद् भिन्नयोगं करोति, तद् बोधयति धातोरेव विशेषणमिति संक्षेपः ।।४२६।
[समीक्षा]
पाणिनीय व्याकरण में कालाधिकार का स्वतन्त्ररूप में निर्देश नहीं किया गया है, वहाँ लट् आदि लकारों के विधान में ही वर्तमान, परोक्ष, भविष्यत् आदि कालभेदों का स्पष्ट निर्देश है, जैसे- “परोक्षे लिट्, वर्तमाने लट्" (अ० ३।२।११५, १२३) इत्यादि । अधिकार के रूप में "भूते, भविष्यति गम्यादयः" (अ० ३।२।८४; ३।३।३) आदि विशेष कालभेदों का तो उल्लेख हुआ है, सामान्य 'काल' का नहीं । कातन्त्रकार ने जो ‘काले' इस सप्तम्यन्त पद का