________________
५६
कातन्त्रव्याकरणम्
,
स्पृहेरीप्सितः क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोपः राधीक्ष्योर्यस्य विप्रश्नः प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता, अनुप्रतिगृणश्च" (अ० १।४।३२ - ३७, ३९ - ४१) ९ सूत्र बनाए है और विविध अर्थों का स्पष्टरूप में तथा विस्तार से निर्देश किया है । कातन्त्रकार शेष अर्थों का ग्रहण व्याख्याबल से कर लेते हैं । पाणिनि के प्रथम सूत्र में लोकव्यवहारप्रसिद्ध संप्रदान व्याख्यात है, शेष सूत्रों में प्रायः शास्त्रीय संप्रदान का ।
सम्प्रदान तीन प्रकार का होता है। जैसे
१. अनिराकरण - 'सूर्यायार्ध्यं ददाति' ।
२. प्रेरणा - 'विप्राय गां ददाति ।
३. अनुमति - ' उपाध्यायाय गां ददाति' ।
‘निर्देशः सम्प्रदानापादानप्रभृतिसंज्ञाभिः ' ( ना० शा० १४।२३) इस नाट्यशास्त्र में ‘सम्प्रदान' शब्द का उल्लेख होने के कारण इसकी प्राचीनता तथा प्रामाणिकता सिद्ध है | इस संज्ञा की लोकभिधानपरता तथा अन्वर्थता के विषय में कातन्त्रपरिशिष्टकार का यह वचन द्रष्टव्य है -
सम्प्रदानादयः संज्ञा रुचिधारिविवर्जिताः ।
लोकोपचारात् संसिद्धाः सुखबोधाय दर्शिताः ॥ ( कात० परि०) । अर्वाचीन शाब्दिकाचार्यों ने भी इस संज्ञा का प्रयोग किया है -
जैनेन्द्रव्याकरण - कर्मणोपेयः सम्प्रदानम्, धारेरुत्तमर्णः परिक्रयणम् (१।२।१११ - १३) ।
शाकटायनव्याकरण – कर्मणोऽभिप्रेयः सम्प्रदानम् (१।२।१२६)। हैमव्याकरण - कर्माभिप्रेयः सम्प्रदानम् ( २ |२| २५) ।
मुग्धबोधव्याकरण - यस्मै दित्सासूयाक्रोधेर्ष्यारुचिद्रोहस्थाहुङ्स्पृहिशपाधीक्षा प्रतिश्रुप्रत्यनुगृधार्यर्था भं ची तादर्थ्ये च (सूत्र २९४ ) ।
1
अग्निपुराण - सम्प्रदाने चतुर्थ्यपि, यस्मै दित्सा धारयते सम्प्रदानं तदीरितम् । सम्प्रदानं त्रिधा प्रोक्तम् (३५०|२६; ३५३ ।९)।