________________
४४
कातन्त्रव्याकरणम् पादानत्वं स्यात्, तदा गोशब्दादपिस्यात् । तथा यवं रक्षतीत्यादौ केवले ईप्सितेऽपि अस्त्वेवमिति चेत्, न । तदा हि कर्म रक्षार्थानामिति । कुर्यादित्युक्तवान्, तदसङ्गतमिति महान्तः । यावता ईप्सितानीप्स्तियोरेवापादानार्थम् ईप्सितं चेत्यस्यैव सफलत्वमिति कर्मग्रहणे कृते हि यवं रक्षतीत्यत्रापादानत्वप्राप्तिरेव दूषणं स्यात् । एवं सति ‘यवेभ्यो गां रक्षति' इति गोशब्दादपि स्यादित्यत्र हेमकरसिद्धान्तो निरस्त एव । तस्माल्लाघवगौरवविचारेण यदुक्तमस्माभिः स एव सिद्धान्तो रमणीय इति भाव्यम् ।
महान्तस्तु पूर्वसूत्राद् यत इत्यनुवर्तयन्ति ततश्च यदवधिक एव रक्षार्थधातूनां प्रयोगः स्यात् तदपादानमित्यर्थे उभयोरेवापादानत्वं कथं न स्यादिति पूर्वपक्षो निरस्तः । तेन यस्यैवावधित्वं तस्यैव संज्ञाविधानाद यवं रक्षतीत्यत्रावधित्वाभावादेव न भवति । अथ तर्हि ईप्सिते कर्मसंज्ञां बाधते इति कथं वृत्तिः संगच्छते । तथा रक्षणक्रियायां व्याप्यत्वात् कर्मत्वमेव स्यात् । अतस्तदपवादोऽयमारभ्यते इति पजीपङ्क्तिरपि कथं संगच्छते |अवधिभावे विवक्षिते हि कर्मसंज्ञाया अप्राप्तत्वात् ? सत्यम् । सत्यप्यवधिभावे विवक्षिते रक्षणक्रियाया व्याप्यत्वाशङ्कायां वृत्तिकृता पत्रीकृता चोक्तमिति न दोषः । ननु तत्र प्रधाने कर्मणि "तेषां परम् उभयप्राप्तौ" (२।४।१६) इति परत्वाद् इत्यपि पञ्जीवचनं कथं संगच्छते । प्रधाने त्वपादानसंज्ञाया अविषयत्वात् कुतः परत्वचिन्तेति ? सत्यम् । गोरवधिभावाभ्युपगमेन परत्वमुक्तम् । यद् वा रक्षणवारणक्रियायाः परस्परावधिभावाशङ्कायां परत्वमुक्तमिति न दोषः ।।२९४ ।
[समीक्षा]
पाणिनि ने जिनकी अपादानसंज्ञा करने के लिए "भीत्रार्थानां भयहेतुः, वारणार्थानामीप्सितः" (अ० १।४।२५, २७) ये दो सूत्र बनाए हैं, उनके लिए कातन्त्र में एक ही प्रकृत सूत्र प्राप्त है । दोनों के उदाहरणों में भिन्नता द्रष्टव्य है। जैसे -
पाणिनि = चौरेभ्यो रक्षति, चौरेभ्यस्त्रायते । यवेभ्यो गां वारयति। शर्ववर्मा = अहिभ्य आत्मानं रक्षति, यवेभ्यो गां रक्षति । शालिभ्यः शुकान्
वारयति, कूपादन्धं वारयति । कातन्त्रव्याख्याकारों के कुछ वचन द्रष्टव्य हैं१. 'अहिभ्य आत्मानं रक्षति' इति । अहीनां वारणपूर्वकमात्मनो रक्षणमाह
(दु० टी०)।