________________
परिशिष्टम् -३
२०. स्वाम्यर्थादायत्ते स्वामी अर्थो यस्यासौ स्वाम्यर्थः, स्वाम्यर्थात् शब्दादायत्ते गम्यमाने कृभ्वस्तिषु सम्पद्यतौ च सातिर्भवति । राजायत्तं करोति राजसात् करोति । राजायत्तं भवति राजसाद् भवति । राजायत्तं स्याद् राजसात् स्यात् । राजायत्तं सम्पद्यते राजसात् सम्पद्यते ।।२०।
२१. देये त्राच चकारात् सातिरायत्त इति वर्तते । देये आयत्ते चार्थे प्रकृतेः त्रासाती भवतः कृभ्वस्तिषु सम्पद्यतौ च । देवाय देयं करोति देवत्राकरोति, देवसात् करोति । देवाय देयं भवति देवत्रा भवति देवसाद् भवति । देवाय देयं स्याद् देवत्रा स्यात्, देवसात् स्यात्, देवाय देयं सम्पद्यते देवत्रा सम्पद्यते, देवसात् सम्पद्यते । देवादिभ्यो द्वितीयासप्तम्यन्तेभ्यो बहुलम् । कृत्रादिभिरन्यैश्च योगे प्रत्ययो भवति तमादिप्रपञ्चार्थत्वात् । देवान् करोति देवत्रा करोति । देवेषु भवति देवत्रा भवति । देवेषुस्यात् देवत्रा स्यात् । देवान् गच्छति देवत्रा गच्छति देवेषु वसति देवत्रा वसति । मनुष्यान् करोति मनुष्यत्राकरोति । मनुष्येषु वसति मनुष्यत्रावसति । पुरुषान् करोति पुरुषत्राकरोति । पुरुषेषु वसति पुरुषत्रा वसति । मान् करोति मर्त्यत्राकरोति । मत्र्येषु वसति मर्त्यत्रावसति । बहून् करोति बहुबाकरोति । बहुषु वसति बहुवावसति इत्यादि यथादर्शनं वेदितव्यम् ।।२१।
२२. अव्यक्तानुकरणादनेकस्वरादनिती डान् अव्यक्तस्यानुकरणम् अव्यक्तानुकरणम् ।अनेकस्वरादव्यक्तानुकरणादनितौ कृभ्वस्तिषु सम्पद्यतौ च डाच - प्रत्ययो भवति । यत्र ध्वनौ अकारादयो वर्णा विशेषरूपेण न प्रतीयन्ते । न ध्वनिरव्यक्तस्तस्यानुकरणम् अव्यक्तानुकरणम् । अपटत् पटत् स्यात् पटपटास्यात् । अपटत् पटत् सम्पद्यते पटपटासम्पद्यते ।डाच्यव्यक्तानुकरणस्याभीक्ष्ण्ये द्विर्वचनम् । ततो डाचि निपातनादभ्यासान्तलोपः ।अव्यक्तानुकरणादिति किम् ? दृशत्करोति ।अनेकस्वरादिति किम् ? सत्करोति । अनिताविति किम् ? पटदिति करोति ।।२२।
२३. द्वितीयतृतीयसम्बबीजेभ्यः कृषिविषये करोतो एभ्यः कृषिविषये कृधातोर्योगे डान्प्रत्ययो भवति । द्वितीयं कर्षं करोति द्वितीयाकरोति ।तृतीयं कर्षं करोति तृतीयाकरोति ।सम्बाकरोति, पुनस्तिर्यक् कर्षतीत्यर्थः । बीजाकरोति, बीजेन सह कर्षतीत्यर्थः ।।२३।