________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
२१
[समीक्षा]
'पञ्चाल + अपत्यार्थ तथा बहुत्व में अणू, विदेह + अणू, अङ्ग + अण्' इस अवस्था में पाणिनि तथा शर्ववर्मा दोनों ही आचार्य 'अण्' आदि प्रत्ययों का लुक् करके 'पञ्चालाः, विदेहाः, अङ्गाः, वङ्गाः, अश्वकाः' आदि शब्दरूप सिद्ध करते हैं । पाणिनि के सूत्र हैं - "ते तद्राजाः, ज्यादयस्तद्राजाः, तद्राजस्य बहुषु तेनैवास्त्रियाम् ” (अ० ४|१ | १७४; ५|३ | ११९; २ । ४ । ६२) । तदनुसार पाणिनि जिन शब्दों की 'तद्राज' संज्ञा घोषित करते हैं, उन्हीं शब्दों से अपत्यार्थ तथा बहुत्वार्थ में किए गए अणादि प्रत्ययों का लुक् होता है । कातन्त्रकार जनपदसमानशब्द वाले क्षत्रियवाचक शब्दों के अवबोधार्थ 'रूढ' शब्द का प्रयोग करते हैं । सामान्यतः तद्राजसंज्ञा तथा रूढशब्दार्थ व्याख्यागम्य है, जो सूत्र तथा टीकादि से ही जाना जाता है । अतः उभयत्र प्रक्रियासाम्य परिलक्षित होता है ।
[ विशेष द्रष्टव्य वचन ]
१. एवमन्येऽनुसर्तव्याः संज्ञाशब्दा हि तद्धिताः ।
न व्युत्पाद्या लोकसिद्धाः कस्तान् कार्त्स्न्येन वक्ष्यति ॥ ( दु० टी० ) । २. लुग्विधानमिदं यच्च दिङ्मात्रमिह दर्शितम् |
तन्मन्दमतिबोधाय साधुदृष्ट्या तु निष्फलम् || ( दु० टी०) ।
३. तद्धितानामाकृतिप्रधानत्वात् (वि० प० ) ।
४. स्त्रीणामपत्यत्वं न विद्यते । स्त्र्यपत्ये जातेऽपि वंशो न पतति । यदाह – ‘पौत्रदौहित्रयोर्लोक विशेषो नास्ति कश्चन' । (क० च० ) ।
[ रूपसिद्धि ]
9-19= पञ्चालाः । पञ्चालस्यापत्यानि । पञ्चाल + अण् + जस् | विदेहाः । विदेहस्यापत्यानि । विदेह + अण् + जस् । अङ्गाः । अङ्गस्यापत्यानि । अङ्ग + अण् + जस् | बङ्गाः। वङ्गस्यापत्यानि । वङ्ग + अण् + जस् । कलिङ्गाः । कलिङ्गस्यापत्यानि । कलिङ्ग + अण् + जस् । मगधाः । मगधस्यापत्यानि । मगध + अण् + जस् । सूरमसाः। सूरमसस्यापत्यानि । सूरमस + अण् + जस् ।