________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५४९ न भवति । श्वेव भस्त्रा अस्येति इण् श्वाभस्त्रिः । श्वगणेन चरति श्वागणिक इत्यादीति टीका ||४१६। ॥ इत्याचार्यकविराजश्रीसुषेणशर्मवियाभूषणविरचिते कलापचन्द्रे नामचतुष्टये षष्ठस्तद्धितपादः समाप्तः॥
[समीक्षा
'व्याकरणं वेत्ति अधीते वा वैयाकरणः, स्वश्वस्यापत्यं सौवश्विः, व्यसने भवो वैयसनः' आदि शब्दों के सिद्धयर्थ दोनों ही व्याकरणों में वृद्धि का निषेध किया गया है तथा ऐ- औ का विधान | कातन्त्रकार ने वृद्धि का आगम किया है और पाणिनि ने ऐच का -"न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच्” (अ० ७/३/३) । कातन्त्रव्याख्याकारों ने यहाँ "नस्तु क्वचित्” (२/६/४५) सूत्रपठित 'क्वचित्' पद का अधिकार मानकर उन सभी शब्दों को ले लिया है, जिन्हें पाणिनि ने "देविकाशिंशपादित्यवादीर्घसत्रश्रेयसामात्' (अ०७/३/१) सूत्र से लेकर "नत्रः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्" (अ०७/३/३०) सूत्र तक ३० सूत्रों में पढ़ा है। इनमें 'पूर्वपद - उत्तरपद - उभयपद' यह तीनों प्रकार की वृद्धि समाविष्ट है । इस् प्रकार सूत्रसंख्या की दृष्टि से पाणिनीय व्याकरण में गौरव ही कहा जा सकता
[विशेष वचन] १. पुनर्वृद्धिग्रहणं वर्धनाद् वृद्धिरिति ज्ञापनार्थम् (दु० वृ०)।
२. आदिशब्दः समीपवचन इति, यथा ग्रामादौ पर्वतः, नासौ ग्रामस्यावयवः किन्तर्हि समीपः। अथवा अवयव इव अवयवः इति स इव समीप इहोच्यते (दु०टी०, वि०प०)।
३. तथा च आपिशलीयश्लोकःसामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ।। (दु० टी०)।
४. सूत्रकारस्य तु मतं विधिमात्रमेयेति लक्ष्यते । 'वो रादी वृद्धिः' इत्यादिग्रहणेनैवागमत्वं लब्धम्, यदागमग्रहणं तत् सुखप्रतिपत्त्यर्थमिति (दु० टी०)।