________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५४३
३. कार्पण्यम् । कृपणस्यापत्यमित्यादि । कृपण + ण्य +सि । पूर्ववत् प्रक्रिया । ४. वाशिष्ठः । वशिष्ठस्यापत्यमित्यादि । वशिष्ठ + अणू +सि । पूर्वत् प्रक्रिया के अतिरिक्त 'आदी' पद में 'आ +आदौ' इस पदच्छेद के अनुसार वकारोत्तरवर्ती ह्नस्व अकार के स्थान में दीर्घ आकारादेश || ४१५ ।
४१६. न य्वोः पदाद्योर्वृद्धिरागमः [ २/६/५०]
[सूत्रार्थ]
णकारानुबन्ध वाले तद्धितसंज्ञक प्रत्यय के परवर्ती होने पर पद के आदि समीप में स्थित यकार-वकार से संबद्ध स्वर वर्ण को वृद्ध्यादेश नहीं होता है, परन्तु यकार से पूर्व ऐकार (वृद्धि) तथा वकार से पूर्व औकार (वृद्धि) आगम होता है || ४१६ । [दु० पृ०]
इह प्रतिषेधो विधिश्च गम्यते । आदिशब्दः समीपवचनः । पदस्याद्योर्यकारवकारयोः समीपे वृद्धिर्न भवति, तयोश्चादौ वृद्धिरागमो भवति, स च सणकारानुबन्धे तद्धिते प्रत्यये परे । 'स्थानेऽन्तरतमः ' (का० परि०१६ ) इति न्यायाद् यकारस्यैकारः, वकारस्यौकारः । व्यसने भवो वैयसनः, व्युदयस्यापत्यं वैयुदयः । स्वश्वस्यापत्यम् - सौवश्विः, व्याकरणं वेत्ति अधीते वा वैयाकरणः । य्वोः समीप इति किम् ? दाध्यश्विः, माध्यश्विः । तन्निमित्तो वृद्धिरागमो न स्यात् । पुनर्वृद्धिग्रहणं वर्धनाद् वृद्धिरिति ज्ञापनार्थम् । क्वचिदधिकाराद् द्वारादीनां चापदाद्योरपि वृद्धिप्रतिषेधो वृद्धिरागमश्च स्यात् - दौवारिकः । 'द्वार, द्वारपाल, स्वर, व्यल्कस, स्वस्ति, स्वर, स्वर्गमन, स्फ्यकृत, स्वादुमृदु, श्वन्, स्व'। एवमन्येऽपि ।।४१६।
॥ इति दौर्गसिंह्यां वृत्तौ नामचतुष्टये षष्ठस्तद्धितपादः समाप्तः ॥
[दु० टी०]
न य्वो० | इहेत्यादि । प्राप्तिपूर्वकप्रतिषेधोऽयं न च केनचिद् वृद्धिरागमः प्राप्तः इति विधिश्च भवति | आदिशब्दः समीपवचन इति । यथा ग्रामादौ । पर्वतो नासौ ग्रामस्यावयवः किं तर्हि समीपः । अथवा अवयव इवावयवः इति स इव समीपः इहोच्यते । तथा चापिशलीयश्लोकः
-
=
सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्ष्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ॥ इति ।