________________
५३३
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः [रूपसिद्धि
१. आत्रेयः । अत्रेरपत्यं पुमान् । अत्रि +एयण् +सि । अपत्यार्थ में "स्त्र्यत्र्यादेरेयण' (२/६/४) से एयण् प्रत्यय, “योऽनुबन्धोऽप्रयोगी" (३/८/३१) से ण् अनुबन्ध का प्रयोगाभाव, आदि स्वर की वृद्धि, प्रकृत सूत्र से इकार का लोप, तथा विभक्तिकार्य ।
२. द्रौणेयः । द्रोणस्यापत्यं पुमान् । द्रोण +एयण +सि । “स्त्र्यत्र्यादेरेयण" (२/ ६/४) से एयण् प्रत्यय,आदि स्वर की वृद्धि, प्रकृत सूत्र से अकारलोप तथा विभक्तिकार्य ।
३. गाङ्गेयः । गङ्गाया अपत्यम् । गङ्गा +एयण् +सि । पूर्ववत् प्रक्रिया।
४-५. दाक्षिः । दक्षस्यापत्यं पुमान् । दक्ष +इण् +सि । प्लाक्षिः। प्लक्षस्यापत्यं पुमान् । प्लक्ष +इण् +सि । “इणतः" (२/६/५) से इण् प्रत्यय, ण् अनुबन्ध का प्रयोगाभाव, आदि स्वर की वृद्धि, अकारलोप तथा विभक्तिकार्य ।
६. गार्ग्यः । गर्गस्यापत्यम् । गर्ग +ण्य +सि । “ण्य गगदिः” (२/६/२) से ण्य प्रत्यय, णकार अनुबन्ध का प्रयोगाभाव, आदि स्वर की वृद्धि, अकारलोप तथा विभक्तिकार्य।
७. तुल्यः। तुलया संमितः । तुला +यत् +सि । “तुलया संमितेऽपि च” (२/ ६/९) से यत् प्रत्यय, प्रकृत सूत्र से अकारलोप तथा विभक्तिकार्य ।।४१०।
४११. नस्तु क्वचित् [२/६/४५] [सूत्रार्थ] लक्ष्यानुरोधवश कहीं पर नकार का लोप होता है ।।४११ । [दु० वृ०]
नकारस्य लोपो भवति क्वचिल्लक्ष्यानुरोधात् । औ_लोमिः, आग्निशर्मिः । द्वे अहनी समाहृते व्यहः । एवं त्र्यहः ।।४११।
[दु० टी०]
नस्तु० । ऊर्ध्वलोम्नोऽपत्यम्, अग्निशर्मणोऽपत्यमिति विगृह्य बाह्लादित्वादिण् । नलोपे सति पश्चाद् "इवर्णावर्णयोर्लोपः" (२/६/४४) इत्यनेनाकारस्य लोपः । क्वचिन्न स्यात् -अह्रा निवृत्तः आह्निकः । संयोगादिनोऽसमूहेऽणि शङ्खिनो वज्रिणोऽपत्यमिदं