________________
५२२
कातन्त्रव्याकरणम्
पञ्ज्यां वतिप्रत्ययस्येति, अपवादस्येति शेषः । विभक्तिनिर्देशस्याभावाद् इति | सप्तम्या इत्यधिकारस्यापि “सयआयाः " (२/६/३७) इत्यनेन व्यवहितत्वान्न प्रवृत्तिः || ४०४ | [समीक्षा]
प्रकार अर्थ में 'सर्व, यद्, तद्, अन्य' आदि शब्दों से 'सर्वथा, यथा, तथा, अन्यथा' आदि शब्दों के सिद्ध्यर्थ उभयत्र समान प्रक्रिया अपनाई गई है । पाणिनि ने लित्स्वरविधानार्थ 'थाल्' प्रत्यय में 'लू' अनुबन्ध की योजना की है। उनका सूत्र है –‘“प्रकारवचने थाल्” (अ०५/३/२३) । उन्होंने थाप्रत्यय हेत्वर्थ में वैदिक प्रयोगों के लिए विहित किया है - "था हेतौ चच्छन्दसि' (अ०५/३/२६) । कथा ग्रामं न पृच्छसि ।
[रूपसिद्धि]
१. सर्वथा | सर्वेण प्रकारेण | सर्व +था+सि । प्रकृत सूत्र से था प्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय, ‘सर्वथा' की अव्ययसंज्ञा तथा "अव्ययाच्च” (२/४/४) से सि का लुक् ।
२-४. यथा । येन प्रकारेण । यद् +था+सि । तथा । तेन प्रकारेण । तद् +था+सि । अन्यथा | अन्येन प्रकारेण | अन्य +था+सि । प्रकृत सूत्र से था प्रत्यय, " त्यदादीनाम विभक्तौ” (२/३/२९) से 'यद-तद्' में द् को अ, "अकारे लोपम्” (२/१/१७) से पूर्ववर्ती अकार का लोप तथा विभक्तिकार्य || ४०४ |
४०५. इदंकिम्भ्यां थमुः कार्यः [२/६/३९]
[सूत्रार्थ]
प्रकार अर्थ में 'इदम्, किम्' शब्दों से 'थमु' प्रत्यय होता है || ४०५ | [दु० वृ०]
इदंकिम्भ्यां प्रकारवचने तु थमुः कार्यः । अनेन प्रकारेण इत्थम् | केन प्रकारेण कथम् ||४०५ |
[दु० टी० ]
इदम्० | पूर्वस्यापवादोऽयम् । थमुरित्युकार उच्चारणार्थः । " अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्च " (४/६/९) इति ज्ञापकात् सिध्यति इत्यचोद्यम्, न हि शर्ववर्मणो वचनं हि तत् । अत्रापि सर्वविभक्तिभ्यो ज्ञेयः || ४०५ |
[वि० प० ]
इदम् । इत्थमिति । " रथोरेतेत्” (२/६/२६) इति इदादेशः ।