________________
५१२
कातन्त्रम्याकरणम्
करना पड़ता है । व्याख्याकारों ने जो पक्षान्तर दिखाया है - कु आदेश तथा अत् प्रत्यय का, उसके समाधानार्थ कहा गया है कि कु आदेश होने पर उ का गुण (ओ) करना पड़ता । फलतः इष्टरूप की सिद्धि क्व आदेश से करनी पड़ती है । [रुपसिद्धि]
१. क्व । कस्मिन् इति । किम् + ङि (क्व) +अत् । प्रकृत सूत्र द्वारा अत् प्रत्यय, किम् शब्द को ‘क्व’ आदेश, वकारोत्तरवर्ती अ के उच्चारणार्थ होने से उसका अप्रयोग, 'क्व' शब्द की लिङ्ग्ङ्गसंज्ञा, सि-प्रत्यय, 'क्व' शब्द के अव्ययसंज्ञक होने से सिप्रत्यय का "अव्ययाच्च” (२/४/४) सूत्र द्वारा लुक् || ३९८ । ३९९. तहोः कुः [२/६/३३]
[सूत्रार्थ]
तकार और हकार के परवर्ती होने पर 'किम्' शब्द को 'कु' आदेश होता है || ३९९ |
[दु० बृ०]
तकारहकारयोः परयोः किमः कुर्भवति । कुतः, कुह ॥ ३९९। [दु० टी०]
तहोः । किम्-शब्दो हेः प्राक् पठ्यते । रूढिशब्दा हि तद्धिताः इति भवद्दीर्घायुरायुष्मद्देवानां प्रियैर्योगे शेषेभ्योऽपि तसादयः । सभवान्, ततोभवान्, तत्रभवान् । तंभवन्तम्, ततोभवन्तम्, तत्रभवन्तम् । तेनभवता, ततोभवता, तत्रभवता । तस्मैभवते, ततोभवते, तत्रभवते । तस्यभवतः, ततोभवतः, तत्रभवतः । एवं सदीर्घायुः, सआयुष्मान् सदेवानांप्रिय इति सर्वत्र योज्यम् । एवं कोभवान् कुतोभवान्, क्वो भवान् इत्यादि । एवम् अयम्भवान्, इतोभवान्, इहभवान् इत्यादि ।। ३९९ ।
[समीक्षा]
तकारादि तथा हकारादि प्रत्ययों के परवर्ती होने पर किम् को कु आदेश करके 'कुतः, कुत्र, कुह' शब्दों की सिद्धि दोनों ही व्याकरणों में की गई है । पाणिनि का 'कु' आदेशविधायक सूत्र है - "कु तिहो : " ( अ० ७/२/१०४) अतः उभयत्र साम्य है।